________________
-प्रदीप
[११७] यावत्प्रमाणक्षेत्रस्य, प्रतिज्ञा च व्रताय वै । तस्याश्च भंगकर्तव्ये, प्रमाणातिक्रमोमतः ॥५१॥ क्षेत्रस्य यत्प्रमाणेन, धनाय नियमः कृतः। उल्लंघनं कृतं तस्य, व्रतेऽतिचारता मता ॥५२॥ धनधान्यस्य वै यावत्प्रमाणा या प्रतिश्रुतिः। उल्लंघनं कृतं तस्याः , धनप्रमाणलंघनम् ॥५३॥ दास्यादि भृत्यकानाच, यावती वै प्रतिश्रुतिः। उल्लंघनं कृतं तस्याः, भृत्यप्रमाणलंघनम् ॥५४॥ रुप्यक शातकुम्मानां, यावती च प्रतिश्रुतिः। उल्लंधनं कृतं तस्याः, तेषां प्रमाणलंघनम् ॥५५॥ आकाशात्पतितैश्चैव, जलनिष्पाद्य शस्यकम् । तस्योत्पत्तेश्च यत्स्थान, क्षेत्रं तत्प्रणिगद्यते ॥५६॥ पञ्चकाणुव्रतानाच, सम्यक्तवस्य च वै तथा । अतिचाराश्च शास्त्रेषु,प्रोक्तास्तेच प्रकाशिताः॥५७॥ शास्त्रमालम्ब्य वक्तव्ये, दृश्यते भवभीरुता। अन्यथा भववृद्धिस्यादनन्तदुःखदायिका ॥८॥ शास्त्रं चक्षुश्च येषां वै, कथं तेऽसत्यवादिनः । शास्त्रदीपे समीपस्थे, न गर्तेषु पतन्ति ते ॥५६॥