SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ [ ११६ ] योग अन्य विवाहकाराख्यः, चतुर्थे प्रथमो मतः । अयमपि प्रदोषाख्यः, श्रीकृष्णेन निराकृतः ॥४२॥ प्रतिनरञ्चरन्ती वे, सा स्त्री साधारणी मता । किञ्चित्कालं च भाट्या वै, ग्राह्या तत्राऽपि भोगके ॥ ४३ ॥ इत्वरकाल इत्याख्यः, अनिचारश्च संमतः । महात्मना च संत्याज्यः, नादर्तव्यश्च कहिर्चित् ॥४४॥ अन्येन स्वीकृतायान्तु स्त्रियां गमनरूपकः । परगृहीत इत्याख्यः तृतीयश्च चतुर्थके ॥ ४५॥ करणे वै तु क्रीडाया, या क्रीडा रागकारिका । अनङ्गक्रोडनाख्यश्च चतुर्थो वै चतुर्थके ॥४६॥ कामविषयतायाश्च वृद्धिस्तीव्रप्रकामतः । योनिप्रमुख कक्षादि, स्थानेषु मुष्कमोचनम् ॥४७॥ तत्कृतेन ग्रहीलायां, चटकायाश्च सादृशम् । मृतवन्निश्चलः शेते, अभीक्ष्णं स्त्रीषु रोहणम् ||४८|| कुत्सिता सा क्रिया ज्ञेया, विषयाणां प्रवर्द्धिका । तस्याश्च सेवनचैव पञ्चमोऽनङ्गकीडनम् ॥ ४६ ॥ सातावेदोदयेनैव, अग्निदेवादि साक्षिकम् । पाणिग्रहणनामाख्यः, विवाहः परिकीर्तितः॥ ५० ॥ "
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy