SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ aana -प्रदीप [११३] भग्ने व्रते च पश्चाद्वै, विचारो जायते हृदि ॥१५॥ ज्ञापनार्थं तदा तेषां, भग्नं व्रतं न मन्यताम्। , किन्त्वतिचारता लग्ना, प्रायश्चित्तमतोमतम् ॥१६॥ प्रतिकान्तिद्वि संध्यं च, ह्यतिचारस्य शोधिका। . व्रतार्थिनातु कर्तव्या, मनः शुद्धिं विधित्सता॥१७॥ वधवन्धछविच्छेदाः, अतिभारस्य ढौकनम्। . अन्नपान निरोधश्च, व्रते चाद्यऽतिचारता ॥१॥ स्थावरादिक जीवानां, यतो वधो विधीयते । बधरूपोऽतिचारश्च, प्रथमे प्रथमोमतः ॥१६॥ त्रसकर्मोदयेनैव, त्रसाश्च परिभाषिताः। . तेषां रज्वादिना बन्धः, द्वितीयः प्रथमे मतः ॥२०॥ वृक्षादीनां त्वचोच्छेदः, छविच्छेद उदाहृतः। प्रथमाणुव्रतानां च, अतिचारस्तृतीयकः ॥२१॥ नरहस्तिपशूनांच, ह्यतिभारस्य ढोकनाद ।। अतिभाराऽनुढौकाख्यः, चतुर्थः प्रथमे मतः॥२२॥ अन्नपानस्य तेषां च, निरोध करणे खलु । अन्न पाननिरोधाख्यः, पञ्चमः प्रथमे मतः ॥२३॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy