________________
[१०५]
-प्रदीप धर्मप्रसादरूपस्य, पीठं तु दर्शनं मतम् ॥२७॥ येन पोठं दृढीभूयात्प्रसादोऽपि दृढ़ो भवेत् । पीठे यदि च शैथिल्यं प्रासादो नैव तिष्ठति ॥२७॥ श्रद्धादृढ़त्वभावाय, क्रियते सा तृतीयका । सम्यक्त्वरत्नरक्षार्थ, मनस्तत्रविधीयताम् ॥२७३॥ मनःस्थैर्ये यतो जाते, गुणेषु स्थिरता मता। गुणरत्नं विना तेन, विशकलितरूपकम् ॥२७४॥ आगत्य मोहचौराश्च, चोरयन्ति गुणांश्च वै। ततो दृढं विधानाय, चतुर्थी भावना मता ॥२७॥ प्राधान्यश्च शमादीनां, भावना पञ्चमी मता। सर्वस्याधारता भूमौ, गुणानां दर्शनं तथा ॥२७६॥ सम्यक्त्वरूपपात्रं वै, यदा मिलति तद्वरम् । श्रुतशीलादिभावानामधो यायाच नो रसः ॥२७॥ षष्ठी च भावना ज्ञया, श्रद्धानं चैव रक्षता। षड्भावनाश्चसंप्रोक्ताः,अत्या दरं वितन्यताम्॥२७८। स्थानकं षड्विध ज्ञेयं, सम्यक्त्वशुद्धिकारणम् । चैतन्यलक्षणो जीवः कर्मपुद्गलमिश्रितः॥२७॥ क्षीर-नीर-समोशेयः, किन्तु निश्चयतः पृथक् ।