SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [ १०४] योगवृत्तिकान्तारकश्चैव, गुरुनिग्रह इत्यपि । तादृशं यादृशं वक्ति, पालनीयं नृपुङ्गवैः ॥२६३॥ दन्तिनां यादृशा दन्ता, निःसृता न विशन्तिवै। सज्जन-दुर्जनानाच, मध्ये भेदस्तु तादृशः ॥२६४॥ सज्जनस्य वचः सत्यं, प्रस्तरोत्कीर्णचिह्नवत् । दुर्जनस्य वचो मिथ्या, जलरेखा-स्वरूपवत्॥२६॥ राजाग्रहेण कर्तव्ये, मनः शैथिल्यवादिभिः । दोष आकारतो नैव, विज्ञ यो ज्ञानशालिना ॥२६६॥ तथापि स्वान्तशैथिल्यं, इदमेवहि ज्ञायताम्। एवमन्यत्र चाकारे, विज्ञ यं शुभदृष्टिभिः ॥२६॥ राजाग्रहाभियोगेन, गैरीयपरिवेषणम् । अन्यागारेषु तत्काले, कारितं कार्तिकेन वै ॥२६॥ यतः सम्यक्त्वनैमल्यं, जायते स्वान्त शुद्धितः । भावनासैवबोद्धव्या, सम्यक्त्वशुद्धकारिका॥२६६॥ अभिमानवशेनैव, करोत्यज्ञानतः क्रियाम् । असत्या साऽपियोद्धव्या, घटकुट्यांप्रभातवत्॥२७०॥ प्रथमा भावना ज्ञया, द्वितीया परिकथ्यते । १-गैरियक परिवेषणं २-कार्तिक श्रेष्ठिभिः
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy