SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [१०] योगआचार्य हेमचन्द्राद्याः, हीरसूरीश्वरोयथा ॥२२७॥ अञ्जन-योग-योगेन, कालिकमुनि सादृशः। . धर्मप्रभावको ज्ञेयः, सप्तमो जैनशासने ॥२२॥ माधुर्यार्थेन संयुक्तं, काव्यं सदा सुधारसैः। कृत्वा धर्मनिमित्तन, राजानं रञ्जयन्ति ये ॥२२६ शासनभावका ज्ञेयाः, सिद्धसेन दिवाकराः। यावत्तत्सदृशा नैव, भवन्ति जैनशासने ॥२३०॥ तावत्पूजादिधर्माणां कारणे प्रोद्यमा मताः। तेऽपि प्रभावका ज्ञयाः,शुद्धाचार प्ररूपकाः ॥२३॥ भूषणानि च शेयानि, तत्सरूपं निगद्यते । ज्ञायःक्रियाविधीनाञ्च,प्रत्याख्यानञ्च वन्दनम्।।२३२॥ कौशल्यश्च क्रियास्वेव, तदपि प्रथमं मतम् । संसारतारणे शक्तं, तीर्थं तेन निगद्यते ॥२३३॥ द्रव्यभावप्रभेदेन, तीर्थ संसेव्यतां सदा। गीतार्थमुनिवर्सेण, धर्मस्नेहो विधीयते ॥२३४॥ तीर्थसेवनरूपं तद्, द्वितीयं भूषणं मतम् । भक्तिर्देव-गुरुणाञ्च, यथायोगं प्रतन्यते ॥२३॥ देवानां द्रव्यभावेन, क्रियते सेवनादिकम् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy