________________
-प्रदीप शकानाच समाधानं, कर्तव्यं शुभभावतः ॥२०॥ तत्त्वानां निर्णयार्थश्च, शंका सा पुष्टिदायिका । अवश्यमेव कर्तव्या, मानवैर्मुक्तिरिच्छुभिः ॥२०१॥ वितण्डा लक्षणैर्युक्ता, जयस्य लिप्सया तथा। जैन शास्त्रेषु या शंका,सा सम्यक्त्वप्रदूषिका॥२०२॥ तादृक् शंका न कर्तव्या, समय व्यर्थकारिका । हानिः प्रत्युत तत्वेषु, मूलनाशविधायिनी ॥२०॥ राज्ञि रंके समाबुद्धिः, येषां च किल सर्वदा । नान्यथा वादिनस्तेस्युः, सर्वज्ञाः समदर्शिनः ॥२०४॥ कुदर्शनस्य या वाञ्छा, कांक्षासा परिकीर्तिता। द्वितीयं दूषणं ज्ञेयं, विषवल्ली समं मतम् ॥२०॥ कल्पवृक्षं परित्यज्य, कण्टकी को निषेवते । ऐकान्तिक कुदृष्टेश्च, कांक्षा च दुःखदायिका ॥२०६॥ धर्मफलस्य संमोहः, वितिगिच्छा प्रकीर्तिता। या या क्रियाऽस्ति सा चैव, फलवती निगद्यते ॥२०७॥ शुद्धधर्मक्रियाणाच, मिलिष्यति फलं न किम् । निष्फलत्वं नधर्मस्य, स्वप्नेऽपि परिभाव्यताम् ।२०। निरीहया च कर्तव्या, सर्वधर्म क्रिया खलु ।