SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ २ -प्रदीप [८० दर्शनमोहकं जेतुं, योऽध्यवसायसाधकः। तदनिवृतियत्नस्य, लक्षणं प्रतिपादितम् ॥११४॥ अनिवृतिप्रयत्नेन, नाम्ना चाध्यवसायतः । दीर्घस्थितिक मिथ्यात्व,मोहनीयस्य कर्मणः॥११॥ पश्चादन्तर्मुहूर्तश्च, वृहस्थितिक कर्मभ्यः । अन्तर्मुहूर्त संवेद्य, कर्मणाश्च पृथक् पृथक् ॥११६॥ तत उदयवृत्यन्त, मुहूर्तस्थितिकैः सह । संमील्य यच्च वेद्यत, यतोऽन्तष्करणस्यवै॥११७॥ अन्तमुहूर्त वेद्यादृष्टाऽभावात्प्रथमेक्षणे । नो प्रदेशोदयोऽप्येवं, उभयोदयनाशतः ॥११८॥ औपशमिकभावःस्यादनादिकमित्यात्विनः । क्षायोपशमिकञ्चव, सिद्धान्तिकमते मतम्॥११६॥ अन्तमौ हूर्तिकं वेद्य, बृहस्थितिककर्मभ्यः । तत्पृथक करणंतेभ्यः, अन्तरकरणं मतम् ॥१२०॥ यथाऽन्धश्चाक्षि लाभन, स्वान्ते च बहु तुष्यति । आत्मासम्यक्त्वलाभेन,अत्यानन्दचप्राप्नुयात्॥१२१॥ १-पृथक्कृत्य २–अन्तरकरणस्य ३–कर्माभावाद् ४-मिथ्यात्विनः ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy