SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [८५] आद्यसमयसद्भावात्, द्वितीयेऽसंख्यगुण्यकाः॥६६॥ ततोधिकास्तृतीयेऽपि, असंख्यातगुणा मता । एवमन्तिमकालीन, पर्यन्तावधिसम्मतम् ॥१७॥ शुभेनाध्यवसायेन, बध्यमानाच्छकर्मणाम् । मध्येऽशुभस्य प्रक्षेपः, प्रतिक्षणमसंख्यकम् ॥१८॥ शुभप्रचुरयोगेन, जायन्तेचाशुभाः शुभा। दशघटिकखंडेषु, लवणाल्पं प्रकीर्यते ॥६६॥ शर्कराबहुयोगेन, लवणं शर्करायते । ततोऽप्यधिकगुण्यश्च,द्वितीयेऽप्यधिको मतः॥१०॥ तृतीयेऽपिततो संख्या, तगुणः क्षेपतो मतः । एवमन्तिमकालीन, प्रय॑न्तक्षेपणं तथा ॥१०१॥ कार्यमिदमपूर्वश्च, अपूर्वकरणे मतम् । अपूर्वञ्च ततो ज्ञेयं, नामाऽपि श्रवणेसुखम्॥१०२॥ प्रथमं यादृशी व्यक्तिः, स्वल्पशुद्धिप्रयोगतः। दीर्घस्थितिककर्माण्यऽबध्नादध्यवसायतः ॥१०३॥ अधुना शुद्धिसद्भावाद्,बध्नाति स्वल्पकालिकाम् । निगद्यते च भावार्थः, सुखबोधाय मादृशाम्॥१०४॥ १-वध्यमान शुभकर्मणाम्
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy