SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [७७] स्वल्पं प्रक्षिप्यते धान्यं, अस्वल्पमपसार्यते । तत्कार्य करणेनैव, धान्यं स्वल्पंतु तिष्ठति ॥२७॥ धान्यापकर्षण कार्य, चोपयोगं विना कृतम् । तथा विनोपयोगेन साऽकामनिर्जरा मता ॥२८॥ छेदनभेदनादीनां, क्षुधा-तृष्णादि वस्तूनाम् । ताडनादिक कष्टानां, सहनेऽकामनिर्जरा ॥ २६ ॥ पराधीनत्वसोढव्ये, पञ्चाऽग्न्यादितपस्यतः। एवं रीत्यैवचाज्ञान, कष्टानां सहने तथा ॥३०॥ संजातनिर्जरा याश्च, ताः किलाऽकाम निर्जराः । निर्जराभिश्च प्रोक्ताभि,कर्मणां च क्षयो मतः॥३१॥ यथाप्रवृत्तियत्नेन, महाकार्य कृतं तथा । यथानदीष्ठ पाषाणः, घटितो नहि केनचित् ॥३२॥ तथापि सुकुमारत्वं, प्रवाहे घर्षणेन च । अकामनिर्जरातो वै, कर्मणां जायते क्षयः ॥३३॥ तत्करणंच सर्वेण, जीवेनाप्तमनेकशः। ग्रंथिभेदःकृतोनव, तदाप्ते किं प्रयोजनम् ॥३४॥. यदि ग्रन्थिनवै भिन्ना, श्रद्धाप्राप्तिश्च नो कृता। तदा मनुष्यजातीनां, मीलने किंफलं भवेत् ॥३॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy