SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [७६] योग-- अकाम निरां तांच, ततो विशेषरूपतः। कुर्वतां कर्म समानां, स्थितिहासः प्रजायते ॥१८॥ यथा मिथ्यात्वमोहानां, कर्मणां बृहती स्थितिः । सप्तति कोटि कोटीनां, सागरोपमताजुषाम् ॥१६॥ तावत्क्षपयते यावत्, पल्योपमत्वसंख्यतः। भागोना कोटि कोटि,सागरोपमाऽवशिष्यते ॥२०॥ सर्वेषां कर्मणाश्चैव, विज्ञ या स्थितिरीदशी। तात्पर्यार्थी निगद्येत, श्रूयतां शास्त्रयोगतः॥२१॥ या व्यक्तिः पूर्वकालेतु, चाबध्नानमोहनीयकम् । सप्ततिः कोटि कोटीनां, स्थितिकास्तच्चनाऽधुना॥२२॥ पूर्वोक्त स्थितकञ्चैव, वध्नान्ति कर्म सप्तकम् । स्थित्यधिकं न वध्नाति,आत्मशुद्धिविशेषतः ॥२३॥ यदि ततो निवर्तेत, उत्कृष्ट स्थितिकं पुनः । वघ्नातीति च विज्ञ यं, अध्यवसायकुत्सितः॥२४॥ आयुष्कर्मान्तरेणैव, ज्ञातव्या पूर्वपद्धतिः । चात्रैवमुद्यते कैश्चिद्, निर्जराऽत्र न जायते ॥२५॥ उपयोगस्तु नास्त्येव, कथं सा निर्जरा मता। क्रियते तत्समाधानधान्यागारस्य ज्ञानतः ॥२६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy