________________
-प्रदीप
[ ७५ ]
उपयोगं विना कार्य्ये, व्यापारे साधनं भवेत् । तादृशऽध्यवसायश्च, यथाप्रवृतिनामकः ॥ ॥ अकामनिर्जराद्वारा, पुलावर्तकं द्वयं । अवशिष्टश्च संसारः, तदाऽविवेकभावतः ॥१०॥ धर्म्मश्रवणजिज्ञासा, तदानिं जायते तथा । श्रवणसंमुखीकालः, स ज्ञेयो जैनशासने ॥ ११ ॥ संसारे भ्रम्यमाणानां, पुद्गलावर्त सार्धकम् । संसृतिरवशिष्ठास्याद्, विशुद्धिश्चाधिका भवेत् ॥ १२॥ मार्गानुसारिणांचैव प्राप्तेच्छा परिजायते ।
"
स मार्ग सन्मुखी कालः, धर्म्मपथेच याति ॥ १३; अकाम निर्जराभिश्च विनाशो वै च कर्म्मणाम् । पुद्गलावर्त एकस्स्यात्संसारस्यावशिष्टता ॥ १४॥ वाह्याडम्बरधर्माणां तदातु परिहेयता । सर्वज्ञदर्शिते मार्गे, प्राप्तुमिच्छा प्रजायते ॥ १५॥ मिथ्यात्ववासना मन्दा, आत्मशुद्धि गवेषणम् । तत्कालोऽसौ विवोधव्यः धर्म्मयौवननामतः ॥ १६॥
यथाप्रवृतियत्नाख्यं,
"
जीवेनाप्तमनेकशः ।
अनेकवार प्राप्तेऽपि, कार्य्यसिद्धिस्तु दुर्लभा ॥ १७॥