________________
- प्रदीप
[98]*
स्ववुध्या कल्पिते धर्मे, दोषापत्तिश्च जायते ॥ १२० ॥ यतः शास्त्रं पुरस्कृत्य, वक्तव्यं ज्ञानिभिः सदा । ततस्तदुच्यते किञ्चित् श्रूयतां शुद्धभावतः ॥१२१॥ इति शास्त्र विशारद जैनाचार्य जगत्पूज्याSS चार्य शिखामणि पूज्यपाद गुरुदेव विजय धर्मसूरिशिष्येण न्याय विशारद न्याय तर्थोपाध्याय मंगलविजयेन विर चिते योगेप्रदीपे शिक्षात्रत वर्णन नामा चतुर्थप्रकाशः