SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [७२] योगभावभक्तिर्विधातव्या, प्रमोदभावनावता ॥११॥ येन केन प्रकारेण, सीदतां गृहमेधिनाम् । धर्मेऽपि प्रेरणा कार्या, द्वादशव्रतधारिणा॥११२॥ श्रावका द्विविधा ज्ञयाः, ब्रत्यव्रति-विभेदतः । व्रताचरणता येषां, ते श्राद्धावतिनो मताः॥११३॥ व्रतलेशोऽपि येषां न, चतुर्थगुणस्थायिनाम् । श्रद्धाधनेन संयुक्ताः, अव्रताः श्रावका मता ॥११४॥ श्रद्धाऽपि हृदये नास्ति, किन्तु सम्यक्त्व काक्षिणः। मार्गानुसारिसंयुक्ताः,श्लाध्यास्तेऽपिकथञ्चन॥११॥ येषां सम्यक्त्वरत्नंवै, हृदये विद्यते दृढ़म् । ते धन्याः पुरुषाःज्ञया, लघुकर्मत्वपोषकाः॥११६॥ निगद्यते तरिः श्रद्धा, संसारोदधितारणे । अनन्ते भ्रमतां काले,जीवानांसा च दुर्लभा॥११७॥ वीतरागं विना नाऽन्यं, देवं स्वप्नेऽपि मन्यते । मन्यन्ते वै गुरु नान्यं, शुद्धप्ररूपकं विना ॥११८॥ सर्वज्ञप्रोक्तसद्धर्म, रत्नत्रयस्वरूपकम् । धर्मतत्वं विनातस्मात्प्राणान्तेऽपिन मन्यते ॥११६॥ स्वरूपं तस्य किंचिच्च, कथ्यते शास्त्र योगतः ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy