________________
-प्रदीप
[७१ ॥ गृहस्थैरूंच तत्सर्व, भोक्तव्यं गुणकांक्षिभिः ॥१०२॥ ग्रामे च साधवः सन्ति, पोषधंतत्समीपके । धर्म पुष्ट्यैच कर्तव्यमुत्तरलाभ कांक्षिणा ॥१०॥ प्रदानमासनादीनां, शुद्धाहारनिमन्त्रणम् । प्रतिलाभनतः पश्चादगन्तव्यंच कियत्पदम् ॥१०४॥ अन्नादीनां मुनीनांव, प्रयोजनं न विद्यते । तदाग्रहीन कर्तव्यः, आहाराय गृहस्थकः ॥१०॥ ग्रामें मुनेरसद्भावे, दिशांतु प्रविलोकनम् । ते ग्रामनगरे धन्ये, मुनिपादैः पवित्रिते ॥१०॥ मुनीनां चरणन्यासः, हयुदेशप्रदानतः । व्याह्याभ्तन्तर द्वतंच पवित्रं तद्धि मन्यताम्॥१०७॥ नगरं मामकीनंच, पावयिष्यन्ति ते कदा । तदा पवित्रमात्मानं, मन्यामहे सुभावतः ॥१०॥ भावनेति च कर्तव्या, मुनीनां शुभभावतः । व्रतधारिगृहस्थेन, चान्येनाऽपि तथैवच ॥१०॥ अभावे तु मुनीनांव, गृहिणां ब्रतधारिणाम् । ज्ञापनीयश्च सद्भावः,गृहमानीय योग्यतः ॥११॥ अभावेव्रतधर्तृणां, सम्यक्त्वगुणशालिनाम् ।