SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ५०० पर्यवजातं जातविशेषं स्फुटतया भविष्यतीति, अव्यवच्छित्त्या नयनं श्रुतस्य कालान्तरप्रापणम् अव्यवच्छित्तिनयः, स एवार्थस्तस्मै इति । ज्ञानं तत्त्वानां परिच्छेदो दर्शनं तेषामेव श्रद्धानं चारित्रं सदनुष्ठानं व्युद्ग्रहो मिथ्याभिनिवेशस्तस्य तस्माद्वा परेषां विमोचनं व्युद्ग्रहविमोचनं तदर्थाय तदर्थतया वा, अहत्थे त्ति यथास्थान् यथावस्थितान् यथार्थान् वा यथाप्रयोजनान् भावान् जीवादीन् यथार्थान् वा यथाद्रव्यान् भावान् पर्यायान् ज्ञास्यामीति कृत्वा इति हेतो: शिक्षत इति । [सू० ४६८] सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा पन्नत्ता, तंजहा-किण्हा जाव सुक्किला १। सोहम्मीसाणेसु णं कप्पेसु विमाणा पंच जोयणसयाई उर्दउच्चत्तेणं पन्नत्तार। बंभलोग-लंततेसु णं कप्पेसु देवाणं भवधारणिजसरीरगा उक्कोसेणं पंच रयणीओ उडुंउच्चत्तेणं पन्नत्ता ३॥ नेरइया णं पंचवन्ने पंचरसे पोग्गले बंधेसु वा बंधंति वा बंधिस्संति वा, तंजहा-किण्हे जाव सुक्किले, तित्ते जाव मधुरे । एवं जाव वेमाणिता १-२४। [सू० ४६९] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं गंगं महानदिं पंच महानदीओ समप्पेंति, तंजहा-जउणा, सरऊ, आदी, कोसी, मही १। ___ जंबूमंदरस्स दाहिणेणं सिंधुं महाणदिं पंच महानदीओ समप्पेंति, तंजहासतद्, वितत्था, विभासा, एरावती, चंदभागा । जंबूमंदरस्स उत्तरेणं रत्तं महानइं पंच महानदीओ समप्पेंति, तंजहाकिण्हा, महाकिण्हा, नीला, महानीला, महातीरा ३। जंबूमंदरस्स उत्तरेणं रत्तावतिं महानदिं पंच महानईओ समप्पेंति, तंजहाइंदा, इंदसेणा, सुसेणा, वारिसेणा, महाभोगा ४ ।। [टी०] यथावस्थिताश्च भावा ऊर्ध्वलोके सौधर्मादय इति तद्विषयं सूत्रत्रयम्, तथाऽधोलोकादौ लोके नारकादयश्चतुर्विंशतिरिति तद्गतां चतुर्विंशतिसूत्री तथा तिर्यग्लोके जम्बूद्वीपादय इति तद्गतवस्तुविषयं च सूत्रचतुष्टयमाह । सर्वाण्येतानि सुगमानि, नवरं
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy