________________
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
बंधिंसु त्ति शरीरादितयेति । दक्षिणेनेति भरते समप्पेंति त्ति समाप्नुवन्ति, उत्तरेणेति ऐरवत इति ।
५०१
[सू० ४७०] पंच तित्थगरा कुमारवासमज्झावसित्ता मुंडे जाव पव्वतिता, तंजहा- वासुपुज्जे, मल्ली, अरिट्ठनेमी, पासे, वीरे ।
[सू० ४७१] चमरचंचाते णं राजधाणीते पंच सभातो पन्नत्ताओ, तंजहासभा सुधम्मा, उववातसभा, अभिसेयसभा, अलंकारितसभा, ववसातसभा१। एगमेगे णं इंदट्ठाणे पंच सभाओ पन्नत्ताओ, तंजहा - सभा सुहम्मा जाव
ववसातसभा २।
[सू० ४७२] पंच णक्खत्ता पंचतारा पन्नत्ता, तंजहा धणिट्ठा, रोहिणी, पुणव्वसू, हत्थो, विसाहा ।
[सू० ४७३] जीवा णं पंचट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा - एगिंदितनिव्वत्तिते जाव पंचेंदितनिव्वत्तिते, एवं
चिण उवचिण बंध उदीर वेद तध णिज्जरा चेव ॥
[सू० ४७४] पंचपतेसिता खंधा अणंता पण्णत्ता । पंचपतेसोगाढा पोग्गला अणंता पण्णत्ता जाव पंचगुणलुक्खा पोग्गला अणंता पण्णत्ता । ॥ पंचट्ठाणं समत्तं ॥
[टी०] पूर्वतरसूत्रे भरतवक्तव्यतोक्तेति तत्प्रस्तावात्तदुत्पन्नतीर्थकरसूत्रं सुगमम्, नवरं कुमाराणामराजभावेन वासः कुमारवास:, तम् अज्झावसित्त त्ति अध्युष्येति ।
तथा भरतादिक्षेत्रप्रस्तावात् क्षेत्रभूतचमरचञ्चादिवक्तव्यताभिधायि सूत्रद्वयम् । चमरचञ्चा रत्नप्रभापृथिव्यां चमरस्यासुरकुमारराजस्येति । सुधर्म्मा सभा यस्यां शय्या, उपपातसभा यस्यामुत्पद्यते, अभिषेकसभा यस्यां राज्याभिषेकेणाभिषिच्यते, अलङ्कारिका यस्यामलङ्क्रियते, व्यवसायसभा यत्र पुस्तकवाचनतो व्यवसायं तत्त्वनिश्चयं करोति,