________________
४९०
[सू० ४६०] पंच संवच्छरा पन्नत्ता, तंजहा- णक्खत्तसंवच्छरे, जुगसंवच्छरे, पमाणसंवच्छरे, लक्खणसंवच्छरे, सणिंचरसंवच्छरे ।
जुगसंवच्छरे पंचविहे पन्नत्ते, तंजहा- चंदे, चंदे, अभिवहिते, चंदे, अभिवड्डिते चेव ।
पमाणसंवच्छरे पंचविधे पन्नत्ते, तंजहा- नक्खत्ते, चंदे, उऊ, आदिच्चे, अभिवड्डिते । लक्खणसंवच्छरे पंचविहे पन्नत्ते, तंजहासमगं नक्खत्ता जोगं जोयंति समगं उद परिणमंति । णच्चुण्ह णातिसीतो बहूदतो होति नक्खत्ते ॥३७॥ ससि सगलपुण्णमासी जोतेती विसमचारिणक्खत्ते । कडुतो बहूदतो वा तमाहु संवच्छरं चंदं ॥३८॥ विसमं पवालिणो परिणमंति अणुदूसु देति पुप्फफलं । वासं ण सम्म वासति तमाहु संवच्छरं कम्मं ॥३९॥ पुढविदगाणं तु रसं पुप्फफलाणं तु देति आदिच्चो । अप्पेण वि वासेणं सम्मं निप्फज्जए सासं ॥४०॥ आदिच्चतेयतविता खण-लव-दिवसा उऊ परिणमंति । पूरेति य थलताई तमाहु अभिवहितं जाणे ॥४१॥ [टी०] अनन्तरं संवत्सरप्रमाणेन योनिव्यतिक्रम उक्त:, अधुना स एव संवत्सरश्चिन्त्यते इति, पंच संवच्छरेत्यादिसूत्रचतुष्टयम्, तत्र नक्खत्तसंवच्छरे त्ति, इह चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमास:, स च सप्तविंशति: दिनानि एकविंशतिः सप्तषष्टिभागा दिवसस्येति २७ २१ । एवंविधद्वादशमासो नक्षत्रसंवत्सर: १, स चायम्- त्रीणि शतान्यह्नां सप्तविंशत्युत्तराणि एकपञ्चाशच्च सप्तषष्टिभागा इति ३२७ ७ । पञ्चसंवत्सरात्मकं युगं तदेकदेशभूतो वक्ष्यमाणलक्षणश्चन्द्रादिर्युगसंवत्सर: २, प्रमाणं परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः ३, स एव लक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सर: ४, यावता कालेन