________________
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
४८९ [सू० ४५८] पंचविधा संसारसमावनगा जीवा पन्नत्ता, तंजहा- एगिदिता जाव पंचेंदिता १ ।
एगिंदिया पंचगइया पंचागतिता पन्नत्ता, तंजहा- एगिदिए एगिदितेसु उववजमाणे एगिदितेहिंतो वा जाव पंचेंदिएहिंतो वा उववज्जेज्जा, से चेव णं से एगिदिते एगिदितत्तं विप्पजहमाणे एगिदितत्ताते वा जाव पंचेंदितत्ताते वा गच्छेज्जा २।
बेइंदिया पंचगतिता पंचागइया एवं चेव ३॥ एवं जाव पंचेंदिया । पंचेंदिया पंचगतिता पंचागतिता पन्नत्ता, तंजहा- पंचेंदिया जाव गच्छेज्जा ४-५-६।
पंचविधा सव्वजीवा पन्नत्ता, तंजहा- कोधकसायी जाव लोभकसायी अकसायी ७ ।
अहवा पंचविधा सव्वजीवा पन्नत्ता, तंजहा- नेरइया जाव देवा, सिद्धा ८॥
[टी०] समितिप्ररूपणं च जीवरक्षार्थमिति जीवस्वरूपप्रतिपादनाय सूत्राष्टकमाहपंचेविहेत्यादि स्फुटार्थम्, नवरं संसारसमापन्ना भववर्तिन: । विप्रजहत् परित्यजन्। सर्वजीवा: संसारि-सिद्धा: । अकषायिण: उपशान्तमोहादयः ।।
[सू० ४५९] अह भंते ! कल-मसूर-तिल-मुग्ग-मास-णिप्फाव-कुलत्थआलिसंदग-सतीण-पलिमंथगाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं जधा सालीणं जाव केवतितं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पंच संवच्छराई, तेण परं जोणी पमिलायति जाव तेण परं जोणीवोच्छेदे पण्णत्ते । --
[टी०] जीवाधिकाराद्वनस्पतिजीवानाश्रित्य पञ्चस्थानकमाह- अहेत्यादि, त्रिस्थानकवद् व्याख्येयम्, नवरं कला वट्टचणगा, मसूरा चणइयाओ, तिल-मुग्ग-मासा प्रतीता:, निप्फावा वल्ला:, कुलत्था चवलगसरिसा चिप्पिडया भवन्ति, आलिसंदया चवलया, सतीणा तुवरी, पलिमंथा कालचणगा इति ।