________________
४५४
पंच किरियाओ पन्नत्ताओ, तंजहा- पेजवत्तिया, दोसवत्तिया, पओगकिरिया, समुदाणकिरिया, इरियावहिया । एवं मणुस्साण वि, सेसाणं नत्थि ५ ।
[टी०] एते हि दण्डास्त्रयोदशानां क्रियास्थानानां मध्येऽधीता इति प्रसङ्गत: शेषाण्यष्टौ क्रियास्थानान्यभिधीयन्ते, मिच्छादिट्ठि त्ति सुगमानि, नवरं अष्टौक्रियास्थानान्येतानि वक्ष्यमाणानि, तथाहि- तत्र मृषाक्रिया जन्म[आत्म]-ज्ञात्याद्यर्थं यदलीकभाषणम् १, तथा अदत्तादानक्रिया आत्माद्यर्थमदत्तग्रहणम् २, तथा अध्यात्मक्रिया यत् केनापि कथञ्चनाप्यपरिभूतस्य दौर्मनस्यकरणम् ३, तथा मानक्रिया यज्जात्यादिमदमत्तस्य परेषां हीलनादिकरणम् ४, तथा अमित्रक्रिया यत् माता-पितृ-स्वजनादीनामल्पेऽप्यपराधे तीव्रदण्डस्य दहना-ऽङ्कन-ताडनादिकस्य करणम् ५, तथा मायाक्रिया यच्छठतया मनोवाक्कायप्रवर्तनम् ६, तथा लोभक्रिया यल्लोभाभिभूतस्य सावद्यारम्भ-परिग्रहेषु महत्सु प्रवर्तनम् ७, तथैर्यापथिकक्रिया यदुपशान्तमोहादेरेकविधकर्मबन्धनमिति ८, अत्र गाथाअट्ठा १ णट्ठा २ हिंसा ३ ऽकम्हा ४ दिट्ठी य ५ मोस ६ ऽदिन्ने य ७ । अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ॥ [आव० सं० ] इति,
विगलिंदियेत्यादि एक-द्वि-त्रि-चतुरिन्द्रियेषु मिथ्यादृष्टिविशेषणं न वाच्यम्, तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात्, सासादनस्य चाल्पत्वेनाविवक्षितत्वादिति।
कायिकी कायचेष्टा १, आधिकरणिकी खड्गादिनिर्वर्तनी २, प्राद्वेषिकी मत्सरजन्या ३, पारितापनिकी दु:खोत्पादनरूपा ४, प्राणातिपात: प्रतीत: ५ ।
दिट्ठिया अश्वादिचित्रकर्मादिदर्शनार्थं गमनरूपा १, पुट्टिया जीवादीन् रागादिना पृच्छत: स्पृशतो वा २, पाडुच्चिया जीवादीन् प्रतीत्य या ३, सामंतोवणिवाइया अश्वादि-रथादिकं लोके श्लाघयति हृष्यतो अश्वादिपतेरिति ४, साहत्थिया स्वहस्तगृहीतजीवादिना जीवं मारयत: ५ ।।
नेसत्थिया यन्त्रादिना जीवाजीवान् निसृजत: १, आणवणिया जीवाजीवानानाययत: २, वियारणिया तानेव विदारयत: ३, अणाभोगवत्तिया अनाभोगेन पात्राद्याददतो