________________
४५३
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । प्रतिपक्षत्वात् संवरद्वाराणि पुनराश्रवविशेषांश्च दण्ड-क्रियालक्षणाना परिज्ञासूत्रादाहपंच आसवदार त्ति सुगमम्, नवरम् आश्रवणं जीवतडागे कर्मजलस्य सङ्गलनमाश्रवः, कर्मबन्धनमित्यर्थः, तस्य द्वाराणीव द्वाराणि उपाया आश्रवद्वाराणीति । तथा संवरणं जीवतडागे कर्मजलस्य निरोधः संवरस्तस्य द्वाराणि उपायाः संवरद्वाराणि मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्यया: सम्यक्त्व-विरत्यप्रमादा-ऽकषायित्वाऽयोगित्वलक्षणा: प्रथमाध्ययनवद्वाच्या इति ।
दण्ड्यते आत्माऽन्यो वा प्राणी येन स दण्डः, तत्र त्रसानां स्थावराणां वा आत्मनः परस्य वोपकाराय हिंसाऽर्थदण्डः, विपर्ययादनर्थदण्डः, हिंसितवान् हिनस्ति हिसिष्यत्ययमित्यभिसन्धेर्य: सर्प-वैरिकादिवध: स हिंसादण्ड इति, अकस्माइंड त्ति मगधदेशे गोपालबालाबलादिप्रसिद्धोऽकस्मादिति शब्द: स इह प्राकृतेऽपि तथैव प्रयुक्त इति तत्रान्यवधार्थं प्रहारे मुक्तेऽन्यस्य वधोऽकस्माद्दण्ड इति, यो मित्रस्याप्यमित्रोऽयमिति बुद्ध्या वधः स दृष्टिविपर्यासदण्ड इति ।
[सू० ४१९] मिच्छदिट्ठियाणं णेरइयाणं पंच किरिताओ पन्नत्ताओ, तंजहाआरंभिता १, पारिग्गहिता २, मातावत्तिता ३, अपच्चक्खाणकिरिया ४, मिच्छादसणवत्तिता ५ । एवं सव्वेसिं निरंतरं जाव मिच्छदिट्ठिताणं वेमाणिताणं, नवरं विगलिंदिता मिच्छदिट्टि ण भण्णंति, सेसं तहेव ।
पंच किरियातो पन्नत्ताओ, तंजहा- कातिता, अधिकरणिता, पातोसिता, पारितावणिता, पाणातिवातकिरिया । रइयाणं पंच एवं चेव निरंतरं जाव वेमाणियाणं १ ।
पंच किरिताओ पन्नत्ताओ, तंजहा- आरंभिता जाव मिच्छादसणवत्तिता। णेरइयाणं पंच किरिता[ओ एवं चेव] निरंतरं जाव वेमाणियाणं २।
पंच किरियातो पन्नत्ताओ, तंजहा- दिट्टिता, पुट्ठिता, पाडोच्चिता, सामंतोवणिवाइया, साहत्थिता । एवं णेरइयाणं जाव वेमाणियाणं ३ ।
पंच किरियातो पन्नत्ताओ, तंजहा- णेसत्थिया, आणवणिया, वेयारणिया, अणाभोगवत्तिया, अणवकंखवत्तिया । एवं जाव वेमाणियाणं ४ ।।