________________
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।।
४४९ तंजहा- उउम्मि णो णिगामपडिसेविणी तावि भवति, समागता वा से सुक्कपोग्गला पडिविद्धंसंति, उदिन्ने वा से पित्तसोणिते, पुरा वा देवकम्मुणा, पुत्तफले वा नो निम्विट्ठे भवति । इच्चेतेहिं जाव नो धरेज्जा ४ । __ [टी०] अनन्तरमन्त:पुरसूत्रत्वात् स्त्रीगतमुक्तमधुनाऽपि तद्गतमेव क्रियाविशेषमाहपंचहीत्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं दुव्वियड त्ति विवृता अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दु:शब्देन विशेष्यते- दुष्ठ विवृता दुर्विवृता, परिधानवर्जितेत्यर्थः, अथवा विवृतोरुका दुर्व्विवृता, या दुर्विवृता सती दुनिषण्णा दुष्ठ विरूपतयोपविष्टा गुह्यप्रदेशेन कथञ्चित् पुरुषनिसृष्टशुक्रपुद्गलवद्भूमिपट्टादिक-मासनमाक्रम्य निविष्टा स्यात्, सा दुर्विवृतदुनिषण्णेति शुक्रपुद्गलान् कथञ्चित् पुरुष-निसृष्टानासनस्थानधितिष्ठेत् योन्याकर्षणेन संगृह्णीयात् तथा शुक्रपुद्गलसंसृष्टं से तस्याः स्त्रिया वस्त्रमन्त: मध्ये योनावनुप्रविशेत्, इह च वस्त्रमित्युपलक्षणम्, तथाविधमन्यदपि केशिमातु: केशवत् कण्डूयनार्थं रक्तनिरोधार्थं वा तया प्रयुक्तं सदनुप्रविशेद् अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत्, तथा स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच्च से ति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत्, तथा परो वेत्ति श्वश्रूप्रभृतिक: पुत्रार्थमेव से तस्या योनाविति गम्यते, तथा वियडं ति समयभाषया जलं तच्चानेकधेत्यत उच्यते शीतोदकलक्षणं यद्विकटं पल्वलादिगतमित्यर्थः तेन वा से तस्या आचमत्या: पूर्वपतिता उदकमध्यवर्तिनः शुक्रपुद्गला: अनुप्रविशेयुरिति। इच्चे एहीत्यादि निगमनमिति । अप्राप्तयौवना प्राय आ वर्षद्वादशकादार्त्तवाभावात्, तथाऽतिक्रान्तयौवना वर्षाणां पञ्चपञ्चाशत: पञ्चाशतो वा परत आर्त्तवाभावादेव, यतोऽवाचि
मासि मासि रज: स्त्रीणामजस्रं स्रवति त्र्यहम् । वत्सराद् द्वादशादूर्ध्वं याति पञ्चाशत: क्षयम् ॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता । शुद्धे गर्भाशये १ मार्गे २, रक्ते ३ शुक्रे ४ ऽनिले ५ हृदि ६॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः । रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव वा ॥ [ ] इति । शुद्धे निर्दोषे गर्भाशयादिषट्क इत्यर्थः । तथा जाते: जन्मत आरभ्य वन्ध्या निर्बीजा