________________
४४४ शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्दशसूत्रे अभिलापविशेषोऽस्तीति तदर्शनार्थमाह- समणे इत्यादि, सुगमम्।
॥ इति पञ्चस्थानकस्य प्रथमोद्देशकः समाप्त: ॥
[अथ द्वितीय उद्देशकः] [सू० ४१२] नो कप्पइ निग्गंथाण वा निगंथीण वा इमातो उद्दिट्ठाओ गणिताओ वितंजितातो पंच महण्णवातो महाणदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तंजहा- गंगा, जउणा, सरऊ, एरावती, मही । पंचहिं ठाणेहिं कप्पति, तंजहा- भयंसि वा १, दुब्भिक्खंसि वा २, पव्वहेज व णं कोति ३, दओघंसि वा एजमाणंसि महता वा ४, अणारितेहिं ५ ।
[सू० ४१३] णो कप्पति णिग्गंथाण वा णिग्गंथीण वा पढमपाउसंसि गामाणुगामं दूइज्जित्तए । पंचहिं ठाणेहिं कप्पति, तंजहा- भयंसि वा, दुब्भिक्खंसि वा, जाव महता वा अणारितेहिं ५।। ___ वासावासं पज्जोसविताणं णो कप्पति णिग्गंथाण वा णिग्गंथीण वा गामाणुगामं दूतिजित्तते । पंचहिं ठाणेहिं कप्पति, तंजहा- णाणट्ठताते, दंसणट्टताते, चरित्तट्टताते, आयरियउवज्झाए वा से वीसुंभेजा, आयरियउवज्झायाण वा बहिता वेयावच्चं करणताते ।
[सू० ४१४] पंच अणुग्घातिता पन्नत्ता, तंजहा- हत्थाकम्मं करेमाणे, मेहुणं पडिसेवमाणे, रातीभोयणं भुंजमाणे, सागारितपिंडं भुंजमाणे, रायपिंडं भुंजमाणे।
[सू० ४१५] पंचहिं ठाणेहिं समणे निग्गंथे रायंतेउरमणुपविसमाणे नाइक्कमति, तंजहा- नगरे सिता सव्वतो समंता गुत्ते गुत्तदुवारे, बहवे समणमाहणा णो संचाएंति भत्ताते वा पाणाते वा निक्खमित्तते वा पविसित्तते वा, तेसिं विनवणट्टताते रातंतेउरमणुपविसेज्जा १, पाडिहारितं वा पीढ