________________
७००
दस जोयणसयाइं विक्खंभेणं पण्णत्ते ।
चमरस्स णमसुरिंदस्स असुरकुमाररण्णो जमस्स महारन्नो जमप्पभे उप्पातपव्वते एवं चेव, एवं वरुणस्स वि, एवं वेसमणस्स वि ।
बलिस णं वइरोयणिंदस्स वइरोयणरण्णो रुयगिंदे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पण्णत्ते ।
बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो सोमस्स एवं चेव, जधा चमरस्स लोगपालाणं तं चेव बलिस्स वि ।
धरणस्स णं णागकुमारिंदस्स नागकुमाररण्णो धरणप्पभे उप्पातपव्वते दस जोयणसयाई उड्डउच्चत्तेणं, दस गाउयसताइं उव्वेहेणं, मूले दस जोयणसताइं विक्खंभेणं ।
धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो कालवालस्स महारण्णो काल[वाल]प्पभे उप्पातपव्वते दस जोयणसताई उड्डुं एवं चेव, एवं जाव संखवालस्स । एवं भूताणंदस्स वि, एवं लोगपालाणं पि से जधा धरणस्स । एवं जाव थणितकुमाराणं सलोगपालाणं भाणितव्वं, सव्वेसिं उप्पायपव्वता भाणियव्वा सरिणामगा ।
सक्क्स्स णं देविंदस्स देवरण्णो सक्कप्पभे उप्पातपव्वते दस जोयणसहस्साइं उड्डउच्चत्तेणं, दस गाउतसहस्साइं उव्वेहेणं, मूले दस जोयणसहस्साइं विक्खंभेणं पण्णत्ते । सक्क्स्स णं देविंदस्स देवरण्णो सोमस्स महारन्नो जधा सक्क्स्स तथा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अच्चुतस्स त्ति, सव्वेसिं पमाणमेगं ।
[टी०] पुनर्गणितानुयोगमेवाधिकृत्योत्पातपर्व्वताधिकारमच्युतसूत्रं यावदाह– चमरस्सेत्यादि सुगमम्, नवरं तिगिंच्छिकूडे त्ति तिगिंच्छी किंजल्कः, तत्प्रधानकूटत्वात्तिगिंच्छिकूटः, तत्प्रधानत्वं च कमलबहुलत्वात्, संज्ञा चेयम्, उप्पायपव्वए त्ति उत्पतनम् ऊर्ध्वगमनमुत्पातस्तेनोपलक्षितः पर्वत उत्पातपर्वत:, स च रुचकवराभिधानात् त्रयोदशात् समुद्राद्दक्षिणतोऽसङ्ख्येयान् द्वीप- समुद्रानतिलङ्घ्य यावदरुणवरद्वीपाऽरुणवरसमुद्रौ तयोररुणवरसमुद्रं दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यवगाह्य भवति ।