SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ६८६ [सू० ७१०] दसहिं ठाणेहिं अहमंती ति थंभिजा, तंजहा-जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा ८, णागसुवन्ना वा मे अंतितं हव्वमागच्छंति ९, पुरिसधम्मातो वा मे उत्तरिते ओहोधिते णाणदंसणे समुप्पन्ने १० । [टी०] असंवरस्यैव विशेषमाह- दसहीत्यादि स्पष्टम्, नवरम् अहमंतीति अहम् अंती इति अन्तो जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्ती, अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्ती, अथवाऽनुस्वारः प्राकृततयेति अहम् अति: अतिशयवानिति एवंविधोल्लेखेन थंभिज त्ति स्तभ्नीयात् स्तब्धो भवेत्, माद्येदित्यर्थः, यावत्करणात् ‘बलमएण रूवमएण सुयमएण तवमएण लाभमएणेति दृश्यम्, तथा नागसुवन्न त्ति नागकुमारा: सुपर्णकुमाराश्च, वा विकल्पार्थः, मे मम अन्तिकं समीपं हव्वं शीघ्रमागच्छन्तीति, पुरुषाणां प्राकृतपुरुषाणां धर्मो ज्ञानपर्यायलक्षणस्तस्माद्वा सकाशात् उत्तरः प्रधान: स एवौत्तरिकः, आहोधिए त्ति नियतक्षेत्रविषयोऽवधिस्तद्रूपं ज्ञानदर्शनं प्रतीतमिति । [सू० ७११] दसविधा समाधी पन्नत्ता, तंजहा-पाणातिवायवेरमणे मुसा[वायवेरमणे] अदिना[दाणवेरमणे] मेहणावेरमणे] परिग्गहावेरमणे] रितासमिती भासासमिती एसणासमिती आताण[भंडमत्तणिक्खेवणासमिती] उच्चारपासवणखेलसिंघाणगपरिट्ठावणितासमिती ।। दसविधा असमाधी पन्नत्ता, तंजहा-पाणातिवाते जाव परिग्गहे. रिताऽसमिती जाव उच्चारपासवणखेलसिंघाणगपरिट्ठावणिताऽसमिती । [सू० ७१२] दसविधा पव्वज्जा पन्नत्ता, तंजहाछंदा रोसा परिजुन्ना, सुविणा पडिस्सुता चेव । सारणिता रोगिणिता, अणाढिता देवसन्नत्ती ॥१५१॥ वच्छाणुबंधिता । दसविधे समणधम्मे पन्नत्ते, तंजहा-खंती, मुत्ती, अजवे, मद्दवे, लाघवे, सच्चे, संजमे, तवे, चिताते, बंभचेरवासे । दसविधे वेयावच्चे पन्नत्ते, तंजहा-आयरियवेयावच्चे, उवज्झायवेयावच्चे,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy