SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ६७८ [सू० ६९६] विमलवाहणे णं कुलकरे णव धणुसताई उड्डेउच्चत्तेणं होत्था। [सू० ६९७] उसभेणं अरहो कोसलितेणं इमीसे ओसप्पिणीए णवहिं सागरोवमकोडाकोडीहिं वितिक्कंताहिं तित्थे पवत्तिते । [सू० ६९८] घणदंत-लट्ठदंत-गूढदंत-सुद्धदंतदीवा णं दीवा णव णव जोयणसताई आयामविक्खंभेणं पण्णत्ता । [टी०] अनन्तरं विमानानामुच्चत्वमुक्तमिति कुलकरविशेषस्योच्चत्वसूत्रं कुलकरसम्बन्धाद् ऋषभकुलकरसूत्रम् ऋषभो मनुष्य इत्यन्तरद्वीपजमनुष्यक्षेत्र-विशेषप्रमाणसूत्रं च, सुगमानि चैतानि, नवरं घनदन्तादय: सप्तमा अन्तरद्वीपा: । [सू० ६९९] सुक्कस्स णं महागहस्स णव वीहीओ पन्नत्ताओ, तंजहाहयवीही, गतवीही, णागवीही, वसभवीही, गोवीही, जरग्गववीही, अयवीही, मितवीही, वेसाणरवीही । [टी०] नव योजनशतानीत्युक्तमिति समधरणीतलादुपरिष्टान्नवयोजनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह- सुक्कस्सेत्यादि, शुक्रस्य महाग्रहस्य नव वीथय: क्षेत्रभागा: प्रायस्त्रिभिस्त्रिभिर्नक्षत्रैर्भवन्ति, तत्र हयसंज्ञा वीथी हयवीथीत्येवं सर्वत्र, संज्ञा च व्यवहारविशेषार्थम्, या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा, नागवीथी चैरावणपदमिति, एतासां च लक्षणं भद्रबाहप्रसिद्धाभिरार्याभि: क्रमेण लिख्यते भरणी स्वात्याग्नेयं ३ नागाख्या १ वीथिरुत्तरे मार्गे । रोहिण्यादि ३ रिभाख्या २ चादित्यादिः ३ सुरगजाख्या ३ ॥१॥ [ ] आग्नेयं कृत्तिका, आदित्यं पुनर्वसुरिति । वृषभाख्या ४ पैत्रादिः ३ श्रवणादि ३ मध्यमे जरद्वाख्या ५ । प्रोष्ठपदादि ४ चतुष्के गोवीथि ६ स्तासु मध्यफलम् ॥२॥ [ ], पैत्रं मघा, मध्यमे इति मार्गे, प्रोष्ठपदा पूर्वभद्रपदा । अजवीथी ७ हस्तादि ४ मंगवीथी ८ चैन्द्रदेवतादि स्यात् । दक्षिणमार्गे वैश्वानर्याषाढद्वयं ब्राह्यम् ॥३॥ [ ], इन्द्रदेवता ज्येष्ठा, ब्राह्ममभिजिदिति ।
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy