SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ नवममध्ययनं नवस्थानकम् ।। ६६३ जीवा: सेत्स्यन्ति तथैव तानाह– एस णमित्यादि, तत्र एष इति वासुदेवानां मध्ये पश्चिमोऽनन्तरकालातिक्रान्त इति अज्जो त्ति आमन्त्रणवचनं भगवान् महावीरः किल साधूनामन्त्रयति- हे आर्याः ! उदये पेढालपुत्ते त्ति सूत्रकृतद्वितीयश्रुतस्कन्धे नालन्दीयाध्ययनाभिहितः, तद्यथा उदकनामाऽनगार: पेढालपुत्र: पार्श्वजिनशिष्यः, योऽसौ राजगृहनगरबाहिरिकाया नालन्दाभिधानाया: उत्तरपूर्वस्यां दिशि हस्तिद्वीपवनखण्डे व्यवस्थित:, तदेकदेशस्थं गौतमं संशयविशेषमापृच्छय विच्छिन्नसंशय: सन् चातुर्यामधर्मं विहाय पञ्चयामं धर्मं प्रतिपेदे इति । पोटिलशतकावनन्तरोक्तावेव । दारुकोऽनगारो वासुदेवस्य पुत्रो भगवतोऽरिष्टनेमिनाथस्य शिष्योऽनुत्तरोपपातिकोक्तचरित इति । तथा सत्यकिर्निर्ग्रन्थीपुत्रो यस्येदृशी वक्तव्यता- किल चेटकमहाराजदुहिता सुज्येष्ठाभिधाना वैराग्येण प्रव्रजिता उपाश्रयस्यान्तरातापयति स्म, इतश्च पेढालो नाम परिव्राजको विद्यासिद्धो विद्या दातुकामो योग्यपुरुषं गवेषयति यदि ब्रह्मचारिण्या: पुत्रो भवेत्तत: सुन्यस्ता विद्या भवेयुरिति भावयंस्तां चातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा बीजं निक्षिप्तवान्, गर्भ: सम्भूतो दारको जातः, निर्ग्रन्थिकासमेतो भगवत्समवसरणं गतः, तत्र च कालसन्दीपनामा विद्याधरो वन्दित्वा भगवन्तं पप्रच्छ कुतो मे भयम्?, स्वामी व्याकार्षीत्- एतस्मात् सत्यकेः, ततोऽसौ तत्समीपमुपागत्यावज्ञया तं प्रति बभाण- अरे ! मां त्वं मारयिष्यसि ?, इति भणित्वा पादयो: पातितः, ततोऽन्यदा साध्वीभ्य: सकाशादपहृत्य पितृविद्याधरेण विद्या: ग्राहितः, अथ रोहिण्या विद्यया पञ्चसु पूर्वभवेषु मारितः, षष्ठभवे षण्मासावशेषायुषा तेनासौ नेष्टा, इह तु सप्तमे भवे सिद्धा, तल्ललाटे विवरं विधाय तच्छरीरमतिगता, ललाटच्छिद्रं च देवतया तृतीयमक्षि कृतम्, तेन च स्वपिता स च कालसन्दीपो मारित: विद्याधरचक्रवर्तित्वं च प्रापि, ततोऽसौ सर्वांस्तीर्थकरान् वन्दित्वा नाट्यं चोपदाभिरमते स्मेति । ___ तथा श्राविकां श्रमणोपासिकां सुलसाभिधानां बुद्धः सर्वज्ञधर्मे भावितेयमित्यवगतवान् श्राविका वा बुद्धा ज्ञाता येन स श्राविकाबुद्धः अंमडो अंमडाभिधान: परिव्राजकविद्याधरश्रमणोपासकः, अयं चार्थ: कथानकादवसेयः, तच्चेदम्- चम्पाया
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy