________________
६४८
आगमिस्से णं ति आगमिष्यति काले सेत्स्यति, णमिति वाक्यालङ्कारे तृतीया वेयमिति।
तथा जंबूदीवेत्यादावागाम्युत्सर्पिणीसूत्रे एवं जहा समाए इत्याद्यतिदेशवचनमेवमेव भावनीयं यावत् प्रतिवासुदेवसूत्रं महाभीमसेनः सुग्रीवश्चापश्चिमः इत्येतदन्तम् । तथा एते गाहा, एते अनन्तरोदिता नव प्रतिशत्रवः कित्तीपुरिसाणं ति कीर्तिप्रधाना: पुरुषा: कीर्तिपुरुषास्तेषाम्, चक्कजोहि त्ति चक्रेण योद्धं शीलं येषां ते चक्रयोधिन:, हम्मीहंति त्ति हनिष्यन्ते स्वचक्रैरिति ।
[सू० ६७३] एगमेगे णं महानिधी णव णव जोयणाई विक्खंभेणं पण्णत्ते। रन्नो णं चाउरंतचक्कवट्टिस्स नव महानिहीओ पन्नत्ता, तंजहाणेसप्पे पंडुयए, पिंगलते सव्वरयण महपउमे । काले य महाकाले, माणवग महानिधी संखे ॥११७॥ णेसप्पम्मि निवेसा, गामागर-नगर-पट्टणाणं च । दोणमुह-मडंबाणं, खंधाराणं गिहाणं च ॥११८॥ गणितस्स य बीयाणं, माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाणं, उप्पत्ती पंडुते भणिया ॥११९॥ सव्वा आभरणविही, पुरिसाणं जा य होति महिलाणं । आसाण य हत्थीण य, पिंगलगनिहिम्मि सा भणिता ॥१२०॥ रयणाइं सव्वरतणे, चोद्दस पवराई चक्कवहिस्स । उप्पजंति एगेंदियाइं पंचेंदियाइं च ॥१२१॥ वत्थाण य उप्पत्ती, निप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोव्वाण य, सव्वा एसा महापउमे ॥१२२॥ काले कालण्णाणं, भव्वपुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य, तिनि पयाए हितकराई ॥१२३॥ लोहस्स य उप्पत्ती, होइ महाकाले आगराणं च । रुप्पस्स सुवन्नस्स य, मणि-मोत्ति-सिल-प्पवालाणं ॥१२४॥