________________
६३४
श्रेणिद्वयाश्रयणाद् द्विविधः, पुन: प्रथमाप्रथमसमयभेदेनैकैको द्विविध इति चतुर्द्धा, सामस्त्येन चाष्टधेति।
[सू० ६४८] अट्ठ पुढवीओ पन्नत्ताओ, तंजहा-रतणप्पभा जाव अहेसत्तमा, ईसिपब्भारा १॥
ईसिपब्भाराते णं पुढवीते बहुमज्झदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं पन्नत्ते २॥
ईसिपब्भाराते णं पुढवीते अट्ठ नामधेजा पन्नत्ता, तंजहा-ईसि ति वा, ईसिपब्भारा ति वा, तणू ति वा, तणुतणू इ वा, सिद्धी ति वा, सिद्धालते ति वा, मुत्ती ति वा, मुत्तालते ति वा ३॥
[टी०] संयमिनश्च पृथिव्यां भवन्तीति पृथिवीसूत्रत्रयं कण्ठ्यम्, नवरमष्टयोजनिक क्षेत्रमायाम-विष्कम्भाभ्यामिति गम्यते। ईषत्प्राग्भाराया ईषदिति वा नाम रत्नप्रभाद्यपेक्षया हस्वत्वात् तस्या: १, एवं प्राग्भारस्य हस्वत्वादीषत्प्राग्भारेति वा २, अत एव तनुरिति वा तन्वीत्यर्थः ३, अतितनुत्वात्तनुतनुरिति वा ४, सिध्यन्ति तस्यामिति सिद्धिरिति वा ५, सिद्धानामाश्रयत्वात् सिद्धालय इति वा ६, मुच्यन्ते सकलकर्मभिस्तस्यामिति मुक्तिरिति वा ७, मुक्तानामाश्रयत्वान्मुक्तालय इति वेति ८ ।
[सू० ६४९] अट्टहिं ठाणेहिं सम्मं घडितव्वं जतितव्वं परक्कमितव्वं, अस्सिं च णं अढे णो पमातेतव्वं भवति-असुताणं धम्माणं सम्मं सुणणताते अब्भुटुंतव्वं भवति १, सुताणं धम्माणं ओगिण्हणताते उवधारणयाते अब्भुटेतव्वं भवति २, णवाणं कम्माणं संजमेणमकरणताते अब्भुट्टेयव्वं भवति ३, पोराणाणं कम्माणं तवसा विगिंचणताते विसोहणताते अब्भुटुंतव्वं भवति ४, असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्टेयव्वं भवति ५, सेहं आयारगोयरं गाहणताते अब्भुट्टेयव्वं भवति ६, गिलाणस्स अगिलाते वेयावच्चं करणताए अन्भुट्टेयव्वं भवति ७, साधम्मिताणमधिकरणंसि उप्पन्नंसि तत्थ अनिस्सितोवस्सिते अपक्खग्गाही मज्झत्थभावभूते 'कहं णु साहम्मिता अप्पसद्दा अप्पझंझा अप्पतुमुतुमा' उवसामणताते अब्भुट्टेयव्वं भवति ८ ।