________________
अष्टममध्ययनं अष्टस्थानकम् ।
६२९
पन्नत्ता, तंजहापउमुत्तरे नीलवंते सुहत्थि अंजणागिरी । कुमुदे य पलासे य वडेंसे रोयणागिरी ॥९८॥ १॥ [टी०] क्षेत्राधिकारात् जंबूदीवेत्यादि सूत्रचतुष्टयं सुगमम्, नवरं भद्दसालवणे त्ति मेरुपरिक्षेपतो भूम्यां भद्रशालवनमस्ति, तत्राष्टौ शीता-शीतोदयोरुभयकूलवर्तीनि पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानि दिशाहस्तिकूटानि प्रज्ञप्तानि, तद्यथा- पउमे सिलोगो कण्ठ्यः , नवरमस्य सप्रसंगो विभागोऽयम्
मेरूओ पन्नासं दिसिविदिसिं गंतु भद्दसालवणं । चउरो सिद्धाययणा दिसासु विदिसासु पासाया ॥ छत्तीसुच्चा पणुवीसवित्थडा दुगुणमायताययणा । चउवाविपरिक्खित्ता पासाया पंचसयउच्चा ॥ [बृहत्क्षेत्र० ३२१-२२] ईसाणस्सुत्तरिमा पासाया दाहिणा य सक्कस्स । अट्ठ य हवंति कूडा सीतासीतोदुभयकूले ॥ दो दो चउद्दिसिं मंदरस्स हिमवंतकूडसमकप्पा । पउमुत्तरोऽत्थ पढमो पुब्विम सीउत्तरे कूले ॥ तत्तो य नेलवंते सुहत्थि तह अंजणागिरी कुमुदे । तह य पलासवडेसे अट्ठमए रोयणगिरी य ॥ [बृहत्क्षेत्र० ३२४-२६] त्ति । [सू० ६४२] जंबूदीवस्स णं दीवस्स जगती अट्ठ जोयणाई उटुंउच्चत्तेणं बहुमज्झदेसभाते, अट्ठ जोयणाई विक्खंभेणं २॥
[टी०] जगती वेदिकाधारभूता पाली । [सू० ६४३-१] जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं महाहिमवंते वासधरपव्वते अट्ठ कूडा पन्नत्ता, तंजहासिद्ध महाहिमवंते हेमवते रोहिता हरीकूडे । हरिकंता हरिवासे वेरुलिते चेव कूडा उ ॥९९॥ ३॥ जंबुमंदरउत्तरेणं रुप्पिम्मि वासहरपव्वते अट्ठ कूडा पन्नत्ता, तंजहासिद्धे रुप्पी रम्मग नरकंता बुद्धि रुप्पकूडे या ।