________________
६३०
हेरण्णवते मणिकंचणे त रुप्पिम्मि कूडा उ ॥१००॥ ४॥ [टी०] सिद्ध गाहा, सिद्धायतनोपलक्षितं कूटं सिद्धकूटम्, तच्च प्राच्याम्, तत: क्रमेणापरत: शेषाणि, महाहिमवत्कूटं तगिरिनायकदेवभवनाधिष्ठितम्, हैमवतकूट हैमवद्वर्षनायकदेवावासभूतम्, रोहितकूटं रोहिताख्यनदीदेवतासत्कम्, ह्रीकूट महापद्माख्यतद्ह्रदनिवासिहीनामकदेवतासत्कम्, हरिकान्ताकूटं तन्नामनदीदेवतासत्कम्, हरिवर्षकूटं हरिवर्षनायकदेवसत्कम्, वैडूर्यकूटं तद्रत्नमयत्वादिति, अनेनैव क्रमेण रुक्मिकूटान्यप्यूह्यानि, तद्गाथा सिद्धे रुप्पीत्यादि कण्ठ्या ।
[सू० ६४३-२] जंबुमंदरपुरत्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहारिट्ठ तवणिज कंचण रयत दिसासोत्थिते पलंबे य । अंजणे अंजणपुलते रुयगस्स पुरत्थिमे कूडा ॥१०१॥ १॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरितातो महिड्डियातो जाव पलिओवमद्वितीतातो परिवसंति, तंजहा
णंदुत्तरा य णंदा, आणंदा, णंदिवद्धणा ।। विजया य वेजयंती, जयंती अपराजिता ॥१०२॥ २॥ जंबुमंदरदाहिणेणं रुतगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहाकणते कंचणे पउमे, नलिणे ससि दिवागरे । वेसमणे वेरुलिते, रुयगस्स उ दाहिणे कूडा ॥१०३॥ ३॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिड्डियातो जाव पलिओवमद्वितीतातो परिवसंति, तंजहा
समाहारा सुप्पतिण्णा, सुप्पबुद्धा जसोहरा । लच्छीवती सेसवती, चित्तगुत्ता वसुंधरा ॥१०४॥ ४। जंबुमंदरपच्चत्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहासोत्थिते त अमोहे य, हिमवं मंदरे तधा । रुतगे रुतगुत्तमे चंदे, अट्ठमे त सुदंसणे ॥१०५॥ ५।