________________
अष्टममध्ययनं अष्टस्थानकम् ।
६२५ द्वादशयोजनमध्यभागपिण्डस्य क्रमपरिहाणितो द्विगव्यूतोच्छ्रितपर्यन्तस्य द्विगव्यूतोच्छ्रितपञ्चधनु:शतविस्तीर्णपद्मवरवेदिकापरिक्षिप्तस्य इत्यादि वृत्तौ । अट्ठ जोयणाइमित्यादि अष्ट योजनान्यूर्वोच्चत्वेन बहमध्यदेशभागे शाखाविस्तारदेशे, अष्ट योजनानि विष्कम्भेण, सातिरेकाणि अतिरेकयुक्तान्युद्वेधगव्यूतद्वयेनाधिकानीति भावः सर्वाग्रेण सर्वपरिमाणेनेति, तस्याश्च चतम्र: पूर्वादिदिक्षु शाखा:, इत्यादि वृत्तौ।
कूटशाल्मली जम्बूतुल्यवक्तव्यता । अत एव एवं चेवेत्युक्तम् । गुहासूत्रे व्यक्ते।
[सू० ६३७] जंबुमंदरस्स पव्वतस्स पुरत्थिमेणं सीताते महानतीते उभतोकूले अट्ठ वक्खारपव्वता पन्नत्ता, तंजहा-चित्तकूडे, पम्हकूडे, नलिणकूडे, एगसेले, तिकूडे, वेसमणकूडे, अंजणे, मायंजणे १ ।
जंबुमंदरपच्चत्थिमेणं सीतोताते महानतीते उभतोकूले अट्ठ वक्खारपव्वता पन्नत्ता, तंजहा- अंकावती, पम्हावती, आसीविसे, सुहावहे, चंदपव्वते, सूरपव्वते, णागपव्वते, देवपव्वते २ ।
जंबुमंदरपुरत्थिमेणं सीताते महानतीते उत्तरेणं अट्ट चक्कवट्टिविजया पन्नत्ता, तंजहा- कच्छे, सुकच्छे, महाकच्छे, कच्छगावती, आवत्ते जाव पुक्खलावती
जंबुमंदर [पुरत्थिमेणं] सीताते महानतीते दाहिणेणं अट्ट चक्कवट्टिविजया पन्नत्ता, तंजहा- वच्छे, सुवच्छे जाव मंगलावती ४ ।
जंबुमंदरपच्चत्थिमेणं सीतोताते महानदीते दाहिणेणं अट्ठ चक्कवट्टिविजया पन्नत्ता, तंजहा- पम्हे जाव सलिलावती ५ । ____ जंबुमंदरपच्चत्थिमेणं सीतोताए महानदीए उत्तरेणं अट्ठ चक्कवट्टिविजया पन्नत्ता, तंजहा- वप्पे, सुवप्पे जाव गंधिलावती ६ ।
जंबुमंदरपुरत्थिमेणं सीताते महानतीते उत्तरेणं अट्ट रायहाणीतो पन्नत्ताओ, तंजहा- खेमा, खेमपुरा चेव जाव पुंडरिगिणी ७ ।
जंबुमंदरपुरथिमेणं सीताए महानदीए दाहिणेणं अट्ठ रायहाणीतो पन्नत्ताओ,