________________
६२६
तंजहा- सुसीमा, कुंडला चेव जाव रतणसंचया ८ ।
जंबुमंदरपच्चत्थिमेणं सीओदाते महानतीते दाहिणेणं अट्ठ रायहाणीओ पन्नत्ताओ, तंजहा- आसपुरा, जाव वीतसोगा ९ ।।
जंबुमंदरपच्चत्थिमेणं सीतोताते महानतीते उत्तरेणं अट्ठ रायहाणीओ पन्नत्ताओ, तंजहा- विजया, वेजयंती जाव अउज्झा १० ।
[टी०] जम्ब्वादीनि च वस्तूनि जम्बूद्वीपे भवन्तीति जम्बूद्वीपाधिकारात्तद्गतवस्तुप्ररूपणाय क्षेत्रसाधाद् धातकीखण्डपुष्करार्द्धगतवस्तुप्ररूपणाय च जम्बू इत्यादिकं सूत्रप्रपञ्चमाह, सूत्रसिद्धश्चायम्, नवरं सूत्राणामयं विभागो- द्वे आद्ये वक्षस्काराणां २ चत्वारि च प्रत्येकं विजय-नगरी-तीर्थकरादि-दीर्घवैताढ्यादीना १६ मेकं चूलिकाया: १९, एवं धातकीखण्डादौ धातक्यादिसूत्रपूर्वाण्येतान्येव द्विर्भिवन्तीति, तथा मालवच्छेलं मेरो: पूर्वोत्तरविदिग्व्यवस्थितं लक्षणीकृत्य प्रदक्षिणया वक्षारा विजयाश्च व्यवस्थाप्यन्त इति, तत्र चक्रवर्त्तिनो विजयन्ते येषु यान् वा ते चक्रवर्त्तिविजया: क्षेत्रविभागा इति, जाव पुक्खलावइ त्ति भणनात् ‘मंगलावत्ते पुक्खले' त्ति द्रष्टव्यम्, जाव मंगलावइ त्ति करणात् ‘महावच्छे वच्छावई रम्मे रम्मए रमणिज्जे' इति दृश्यम्, जाव सलिलावइ त्ति करणात् ‘सुपम्हे महापम्हे पम्हावई संखे नलिणे कुमुए'त्ति दृश्यम्, जाव गंधिलावइ त्ति करणात् ‘महावप्पे वप्पावई वग्गू सुवग्गू गंधिले'त्ति दृश्यम्, खेमपुरा चेव जाव त्ति करणात् ‘अरिट्ठा रिट्ठवई खग्गी मंजूसा ओसहिपुरी'ति दृश्यम्, सुसीमा कुंडला चेव जाव त्ति करणात् ‘अपराजिया पहंकरा अंकावई पम्हावई सुभा' इति दृश्यम्, आसपुरा जाव त्ति करणात् ‘सीहपुरा महापुरा विजयपुरा अवराजिया अवरा असोग'त्ति दृश्यम्, वेजयन्ती जाव त्ति करणात् ‘जयन्ती अवराजिया चक्कपुरा खग्गपुरा अवज्झत्ति दृश्यम् ।
[सू० ६३८] जंबुमंदरपुरत्थिमेणं सीताते महाणदीए उत्तरेणं उक्कोसपए अट्ठ अरहंता अट्ठ चक्कवट्टी अट्ठ बलदेवा अट्ठ वासुदेवा उप्पजंति वा उप्पजिंसु वा उप्पजिस्संति वा ११ । जंबुमंदरपुरस्थिमेणं सीताए [महाणदीए] दाहिणेणं उक्कोसपए एवं चेव १२ । जंबुमंदरपच्चत्थिमेणं सीओदाते महाणदीए दाहिणेणं