________________
६०४
रवस्यैतद्विशेषणं नाट्यं नृत्तं तेन युक्तं गीतं नाट्यगीतं तच्च वादितानि च तानि शब्दवन्ति कृतानि तन्त्री च वीणा तलौ च हस्तौ तालाश्च कंशिका: तुडिय त्ति तूर्याणि च पटहादीनि वादिततन्त्री-तल-ताल-तूर्याणि तानि च तथा घनो मेघस्तदाकारो यो मृदङ्गो ध्वनिगाम्भीर्यसाधात् स चासौ पटुना दक्षेण प्रवादितश्च य: स घनमृदङ्गपटुप्रवादित: स चेति द्वन्द्वे तेषां रव: शब्दस्तेन करणभूतेन, अथवा आहय त्ति आख्यानकप्रतिबद्धं यन्नाट्यं तेन युक्तं यद् गीतम्, शेषं तथैव, इह च मृदङ्गग्रहणं तूर्येषु मध्ये तस्य प्रधानत्वात्, यत उच्यते- मद्दलसाराइं तूराई [ ] ति, भोगार्हा भोगा: शब्दादयो भोगभोगास्तान् भुञ्जान: अनुभवन् विहरति क्रीडति तिष्ठति वेति, भाषामपि च से तस्य भाषमाणस्याऽऽस्तामेको द्वौ वा सौभाग्यातिशयात् यावच्चत्वारः पञ्च वा देवा अनुक्ता एव केनाप्यप्रेरिता एव भाषणप्रवर्त्तनाय बहोरपि भाषितस्य स्वबहुमतत्वख्यापनाय चाभ्युत्तिष्ठन्ति, ब्रुवते च बहुमित्यादि, अभिमतमिदं भवदीयं भाषणमिति हृदयम्, अनेनालोचकस्योपपातागर्हितत्वमुक्तम्, एतद्भणनादिहलोकागर्हितत्वमपि लघुता-ऽऽह्लादाद्यालोचनागुणसद्भावेन वाच्यम्, आलोचनागुणाश्चैते
लहुया ल्हाईजणणं अप्पपरनियत्ति अजवं सोही । दुक्करकरणं आढा निस्सल्लत्तं च सोहिगुणा ॥ [व्यवहारभा० १।३१७]
इदानीं तस्यैव प्रत्याजात्यगर्हितत्वमाह से णमित्यादिना, अट्ठाई ति धनवन्ति यावत्करणात् दित्ताइं दीप्तानि प्रसिद्धानि दृप्तानि वा दर्पवन्ति वित्थिन्नविउलभवणसयणासणजाणवाहणाई तत्र विस्तीर्णानि विस्तारवन्ति विपुलानि बहूनि भवनानि गृहाणि शयनानि पर्यङ्कादीनि आसनानि सिंहासनादीनि यानानि रथादीनि वाहनानि च वेगसरादीनि येषु कुलेषु तानि तथा, इत्यादि गुणयुक्तेषु [कलेषु पुंस्तया प्रत्यायाति।] अनेनाऽऽलोचकस्याऽनालोचकप्रत्याजातिविपर्यय उक्तः ।
[सू० ५९८] अट्ठविधे संवरे पन्नत्ते, तंजहा-सोतिंदियसंवरे जाव फासिंदियसंवरे, मणसंवरे, वतिसंवरे, कायसंवरे ।
अट्ठविधे असंवरे पन्नत्ते, तंजहा-सोतिंदियअसंवरे जाव कायअसंवरे । [टी०] कृतालोचनाद्यनुष्ठानाश्च संवरवन्तो भवन्तीति संवरं तद्विपर्यस्तमसंवरं चाह