________________
६०२ भवतीति दर्श्यते । कालमासे त्ति मरणमासे उपलक्षणत्वान्मरणदिवसे मरणमुहूर्ते कालं किच्चा मरणं कृत्वा अन्यतरेषु व्यन्तरादीनां देवलोकेषु देवजनेषु मध्ये उववत्तारो भवंति त्ति वचनव्यत्ययादुपपत्ता भवतीति, नो महर्द्धिकेषु परिवारादिऋद्ध्या , नो महाद्युतिषु शरीराभरणादिदीप्त्या, नो महानुभागेषु वैक्रियादिशक्तित:, नो महाबलेषु प्राणवत्सु, नो महासौख्येषु नो महेशाख्येषु वा, नो दूरंगतिकेषु न सौधर्मादिगतिषु, नो चिरस्थितिकेषु एक-द्वयादिसागरोपमस्थितिकेषु, यापि च से तस्य तत्र देवलोकेषु बाह्या अप्रत्यासन्ना दासादिवत् अभ्यन्तरा प्रत्यासन्ना पुत्र-कलत्रादिवत् परिषत् परिवारो भवति सापि नो आद्रियते नादरं करोति, नो परिजानाति स्वामितया नाभिमन्यते, नो नैव महच्च तदर्ह च योग्यं महार्ह तेनाऽऽसनेनोपनिमन्त्रयते, किं बहुना ?, दौर्भाग्यातिशयात्तस्य यावच्चतुःपञ्चा: देवा भाषणनिषेधायाऽभ्युत्तिष्ठन्ति प्रयतन्ते, कथम् ?, मा बहुमित्यादि, अनेनोपपातगर्होक्ता ।।
आजातिगर्हितत्वं तु से णमित्यादिनाऽऽचष्टे, से त्ति सोऽनालोचकस्ततो व्यन्तरादिरूपाद् देवलोकादवधे:, आयुःक्षयेण आयु:कर्मापुद्गलनिर्जरणेन, भवक्षयेण आयु:कर्मादिनिबन्धनदेवपर्यायनाशेन, स्थितिक्षयेण आयु:स्थितिबन्धक्षयेण देवभवनिबन्धनशेषकर्मणां वा, अनन्तरम् आयु:क्षयादेः समनन्तरमेव च्यवं च्यवनं च्युत्वा कृत्वा इहैव प्रत्यक्षे मानुष्यके भवे पुंस्तया प्रत्याजायत इति सम्बन्धः, केषु? कुलेषु कुटुम्बेषु अन्वयेषु वा, किंविधेषु ? यानि इमानि वक्ष्यमाणतया प्रत्यक्षाणि भवन्ति, तद्यथा- अन्तकुलानि वरुट-छिपकादीनाम्, प्रान्तकुलानि चण्डालादीनाम्, तुच्छकुलानि अल्पमानुषाणि अगम्भीराशयानि वा, दरिद्रकुलानि अनीश्वराणि, कृपणकुलानि तर्कणवृत्तीनि नट-नग्नाचार्यादीनाम्, भिक्षाककुलानि भिक्षणवृत्तीनि तथाविधलिङ्गिकानां च, तथाप्रकारेष्वन्तकुलादिष्वित्यर्थः, प्रत्यायाति प्रत्याजायते वा पुमे त्ति पुमान् । अणिद्वेत्यादि, इष्यते स्म प्रयोजनवशादितीष्टः, कान्तः कान्तियोगात्, प्रियः प्रेमविषयः, मनोज्ञः शुभस्वभाव:, मनसा अम्यते गम्यते सौभाग्यतोऽनुस्मर्यत इति मनोऽमः, एतन्निषेधात् प्रकृतविशेषणानि । तथा हीनस्वरः हूस्वस्वरः, तथा दीनो दैन्यवान् पुरुषस्तत्सम्बन्धित्वात् स्वरोऽपि दीन:, स स्वरो यस्य स तथा,