SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ५८६ सम्भोगिका एकसामाचारीका:, क्रिया आस्तिकता, अत्र भावनातीर्थकराणामनाशातनायां तीर्थकरप्रज्ञप्तधर्मास्यानाशातनायाम् ‘वर्तितव्य'मित्येवं सर्वत्र द्रष्टव्यमिति । कायव्वा पुण भत्ती बहुमाणो तहय वन्नवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥ [ ] उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयश्चारित्रस्य वा श्रद्धानादिरूपो विनयश्चारित्रविनय:, आह च सामाइयादिचरणस्स सद्दहणया १ तहेव काएणं । संफासणं २ परूवण ३ मह पुरओ भव्वसत्ताणं ॥ [ ] ति, मनोवाक्कायविनयास्तु मन:प्रभृतीनां विनयाहेषु कुशलप्रवृत्त्यादिरूपः, उक्तं चमणवइकाइयविणओ आयरियाईण सव्वकालं पि । अकुसलाण निरोहो कुसलाणमुईरणं तह य ॥ [ ] लोकानामुपचारो व्यवहारः, तेन स एव वा विनयो लोकोपचारविनयः । [सू० ५८५-२] पसत्थमणविणए सत्तविधे पन्नत्ते, तंजहा-अपावते, असावजे, अकिरिते, निरुवक्केसे, अणण्हवकरे, अच्छविकरे, अभूताभिसंकणे १ । अपसत्थमणविणए सत्तविधे पन्नत्ते, तंजहा-पावते, सावजे, सकिरिते, सउवक्केसे, अण्हवकरे, छविकरे, भूताभिसंकणे २ । पसत्थवइविणए सत्तविधे पन्नत्ते, तंजहा-अपावते, असावजे, जाव अभूताभिसंकणे ३ । अपसत्थवइविणते सत्तविधे पन्नत्ते, तंजहा-पावते जाव भूताभिसंकणे ४। पसत्थकातविणए सत्तविधे पन्नत्ते, तंजहा-आउत्तं गमणं, आउत्तं ठाणं, आउत्तं निसीयणं, आउत्तं तुअट्टणं, आउत्तं उल्लंघणं, आउत्तं पल्लंघणं, आउत्तं सव्विंदियजोगजुंजणता ५। अपसत्थकातविणते सत्तविधे पन्नत्ते, तंजहा-अणाउत्तं गमणं जाव अणाउत्तं
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy