________________
सप्तममध्ययनं सप्तस्थानकम् ।
भूताणंदस्स सत्त अणिया सत्त अणियाहिवई पन्नत्ता, तंजा-पत्ताणिते जाव गंधव्वाणिए । दक्खे पत्ताणियाहिवती जाव णंदुत्तरे रहाणियाहिपती, रती णट्टाणियाहिवती, माणसे गंधव्वाणियाहिवती । एवं जाव घोसमहाघोसाणं नेयव्वं ।
५८३
सक्क्स्स णं देविंदस्स देवरण्णो सत्त अणिया सत्त अणियाहिवती पन्नत्ता, तंजहा- पत्ताणिए जाव गंधव्वाणिए । हरिणेगमेसी पत्ताणियाधिपती जाव माढरे रधाणिताधिपती, सेते णट्टाणिताहिवती, तुंबुरू गंधव्वाणिताधिपती ।
ईसाणस्स णं देविंदस्स देवरण्णो सत्त अणिया सत्त अणियाहिवई पन्नत्ता, तंजहा- पत्ताणिते जाव गंधव्वाणिते । लहुपरक्कमे पत्ताणियाहिवती जाव महासेते णट्टाणियाहिवती, णारते गंधव्वाणिताधिपती, सेसं जधा पंचट्ठाणे, एवं जावऽच्युतस्स त्ति नेव्वं ।
[टी०] चक्रवालार्द्धचक्रवालादिना गतिविशेषेण भ्रमणयुक्तानि दर्पितत्वाद्देवसैन्यानि भवन्तीति तत्प्रतिपादनाय चमरेत्यादि प्रकरणं सुगमम्, नवरं पीठानीकम् अश्वसैन्यम्, नाट्यानीकं नर्त्तकसमूहः, गन्धर्व्वानीकं गायनसमूह:, एवं जहा पंचठाणए अतिदेशात् ‘सोमे आसराया पीढाणीयाहिवई २, वेकुंथू हत्थिराया कुंजराणियाहिवई ३, लोहियक्खे महिसाणियाहिवई ४,' इति द्रष्टव्यमेवमुत्तरसूत्रेष्वपीति । तथा धरणस्येव सकलदाक्षिणात्यानां भवनपतीन्द्राणां सेना सेनाधिपतयः, औदीच्यानां तु भूतानन्दस्येवेति ।
[सू० ५८३] चमरस्स णं असुरिंदस्स असुरकुमाररण्णो दुमस्स पत्ताणिताहिपतिस्स सत्त कच्छाओ पन्नत्ताओ, तंजहा- पढमा कच्छा जाव
सत्तमा कच्छा ।
चमरस्स णमसुरिंदस्स असुरकुमाररन्नो दुमस्स पत्ताणिताधिपतिस्स पढमाए कच्छाए चउसट्ठि देवसहस्सा पन्नत्ता, जावतिता पढमा कच्छा तब्बिगुणा दोच्चा कच्छा, जावइया दोच्चा कच्छा तब्बिगुणा तच्चा कच्छा, एवं जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा ।
एवं बलिस्स वि, णवरं महद्दुमे सट्ठि देवसाहस्सितो, सेसं तं चेव ।