________________
५८२
कालोदे, पुक्खरोदे, वरुणोदे, खीरोदे, घओदे, खोतोदे ।
[टी०] अनन्तरं देवानामधिकार उक्तो देवावासाश्च द्वीप-समुद्रा इति तदर्थं नंदीसरेत्यादि सूत्रद्वयं कण्ठ्य म् ।
[सू० ५८१] सत्त सेढीओ पन्नत्ताओ, तंजहा-उज्जुआयता, एगतो वंका, दुहतो वंका, एगतो खहा, दुहतो खहा, चक्कवाला, अद्धचक्कवाला । __ [टी०] एते च प्रदेशश्रेणीसमूहात्मकक्षेत्राधारा: श्रेण्याऽवस्थिता इति श्रेणिप्ररूपणायाह[सत्त सेढीत्यादि], श्रेणय: प्रदेशपङ्क्तय:, ऋज्वी सरला सा चासावायता च दीर्घा ऋज्वायता, स्थापना _, एकओ वंका एकस्यां दिशि वक्रा L, दुहओ वंका उभयतो वक्रा, एगओ खहा एकस्यां दिश्यङ्कुशाकारा , दुहओ खहा उभयतोऽङ्कुशाकारा 2, चक्रवाला वलयाकृतिः ० , अर्द्धचक्रवाला अर्द्धवलयाकारेति (। एताश्चैकतोवक्राद्या लोकपर्यन्तप्रदेशापेक्षा: सम्भाव्यन्ते ।
[सू० ५८२] चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सत्त अणिता सत्त अणिताधिपती पन्नत्ता, तंजहा-पत्ताणिते, पीढाणिते, कुंजराणिते, महिसाणिते, रहाणिते, नट्टाणिते, गंधव्वाणिते । दुमे पत्ताणिताधिपती एवं जहा पंचट्ठाणे जाव किंनरे रधाणिताधिपती, रिटे णट्टाणियाधिपती, गीतरती गंधव्वाणिताधिपती ।
बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो सत्त अणिया सत्त अणियाधिपती पन्नत्ता, तंजहा-पत्ताणिते जाव गंधव्वाणिते । महद्दमे पत्ताणिताधिपती जाव किंपुरिसे रधाणिताधिपती, महारिढे णट्टाणिताधिपती, गीतजसे गंधव्वाणिताधिपती ।
धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो सत्त अणिता सत्त अणिताधिपती पन्नत्ता, तंजहा-पत्ताणिते जाव गंधव्वाणिते । रुद्दसेणे पत्ताणिताधिपती जाव आणंदे रधाणिताधिपती, नंदणे णट्टाणियाधिपती, तेतली गंधव्वाणियाधिपती ।
१. सू० ४०४ ॥