SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ५५६ फासिया स्पृष्टा प्रतिपत्तिकाले विधिना प्राप्ता, पालिय त्ति पुन: पुनरुपयोगप्रतिजागरणेन रक्षिता, सोहिय त्ति शोभिता तत्समाप्तौ गुर्वादिप्रदान-शेषभोजनासेवनेन [शोधिता वा अतिचारवर्जनेन तदालोचनेन वा], तीरिय त्ति तीरं पारं नीता, पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन, किट्टिय त्ति कीर्त्तिता पारणकदिने 'अयमयं चाभिग्रहविशेष: कृत आसीद् अस्यां प्रतिमायां स चाराधित एवाधुना मुत्कलोऽहम्' इति गुरुसमक्षं कीर्तनादिति, आराहिय त्ति एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीता भवतीति, प्रत्याख्यानापेक्षया अन्यत्र व्याख्यानमेषामेवम् [सू० ५४६] अधेलोगे णं सत्त पुढवीओ पन्नत्ताओ, सत्त घणोदधीतो पन्नत्ता, सत्त घणवाता पण्णत्ता, सत्त तणुवाता पण्णत्ता, सत्त उवासंतरा पन्नत्ता। एतेसु णं सत्तसु उवासंतरेसु सत्त तणुवाया पतिहिता । एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता पतिट्टिता । एएसु णं सत्तसु घणवातेसु सत्त घणोदधी पतिट्ठिता। एतेसु णं सत्तसु घणोदधीसु पिंडलगपिहुलसंठाणसंठिताओ सत्त पुढवीओ पनत्ताओ, तंजहा-पढमा जाव सत्तमा । एतासि णं सत्तण्हं पुढवीणं सत्त णामधेजा पन्नत्ता, तंजहा-घम्मा, वंसा, सेला, अंजणा, रिट्ठा, मघा, माघवती । एतासि णं सत्तण्हं पुढवीणं सत्त गोत्ता पन्नत्ता, तंजहा-रतणप्पभा, सक्करप्पभा, वालुयप्पभा, पंकप्पभा, धूमप्पभा, तमा, तमतमा । _[टी०] सप्तसप्तमिकादिप्रतिमाश्च पृथिव्यामेव विधीयन्त इति पृथिवीप्रतिपादनायाहअहेलोएत्यादि सुगमम्, नवरं अधोलोकग्रहणादूर्ध्वलोकेऽपि पृथिवीसत्ताऽवगम्यते, तत्र चैका ईषत्प्राग्भाराख्या पृथिव्यस्तीति, इह च यद्यपि प्रथमपृथिव्या उपरितनानि नव योजनशतानि तिग्लोके भवन्ति तथापि देशोनाऽपि पृथिवीति कृत्वा न दोषायेति, एताश्च क्रमेण बाहल्यतो योजनलक्षमशीत्यादिसहस्राधिकं भवन्ति, उक्तं चपढमा असीइसहस्सा १ बत्तीसा २ अट्ठवीस ३ वीसा य ४ । अट्ठार ५ सोल ६ अट्ट य ७ सहस्स लक्खोवरिं कुज्जा ॥ [बृहत्सं० २४१] इति ।
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy