________________
५३७
षष्ठमध्ययनं षट्स्थानकम् । सामायिकसाधूनामवश्यंभाविन इत्यर्थः । आचेलक्कु १ देसिय २ सपडिक्कमणे ३ य रायपिंडे ४ य । मासं ५ पज्जोसवणा ६ छप्पेतऽणवट्ठिया कप्पा ॥ [बृहत्कल्प० ६३६२] नावश्यंभाविन इत्यर्थः । छेदोपस्थापनीयकल्पस्थिति:- एतानि च तृतीयाध्ययनवज्ञयानि ।
निव्विसमाणकप्पट्ठिई निविट्ठकप्पट्टिइ त्ति परिहारविशुद्धिकल्पं वहमाना निर्विशमानकाः, यैरसौ व्यूढस्ते निर्विष्टास्तेषां या स्थिति: मर्यादा सा तथा, तत्र,
परिहारिय छम्मासे तह अणुपरिहारिया वि छम्मासे । कप्पट्ठिओ छम्मासे एते अट्ठारसा मास ॥ [बृहत्कल्प० ६४७४] त्ति । तथा जिनकल्पस्थिति:गच्छम्मि उ निम्माया धीरा जाहे य गहियपरमत्था ।
अग्गह जोग्गअभिग्गहे उविंति जिणकप्पियचरित्तं ॥ [बृहत्कल्प० ६४८३] ति एवमादिका, अग्गह जोग्ग अभिग्गहेत्ति कासाञ्चित् पिण्डैषणानामग्रहे योग्यानां चाभिग्रहे अनयैव ग्राह्यमित्येवंरूपे गृहीतपरमार्था इत्यर्थः ।
स्थविरकल्पस्थिति:[संजमकरणुजोया उद्योगा: निप्फायग नाण-दसण-चरित्ते । दीहाउ वुड्डवासे वसहीदोसेहि य विमुक्का ॥ [बृहत्कल्प० ६४८५] इत्यादिका । [सू० ५३१] समणे भगवं महावीरे छट्टेणं भत्तेणं अपाणएणं मुंडे जाव पव्वइए ।
समणस्स णं भगवओ महावीरस्स छट्टेणं भत्तेणं अपाणएणं अणंते अणुत्तरे जाव समुप्पन्ने ।
समणे भगवं महावीरे छट्टेणं भत्तेणं अपाणएणं सिद्धे जाव सव्वदुक्खप्पहीणे३।
[सू० ५३२] सणंकुमार-माहिंदेसु णं कप्पेसु विमाणा छ जोयणसयाई उडुंउच्चत्तेणं पन्नत्ता १ ।