________________
५३४
दीसइ य पाडिरूवं ठिय-चंकमिय-सरीर-भासादी । बहुसो अपुरिसवयणे वित्थारारोवणं कुजा ॥ [बृहत्कल्प० ६१५३-५४] इति ।
तथा दासवादं वदति, भावना- कश्चिदाह- दासोऽयम्, आचार्य आह– कथम्?, देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तार: प्राग्वदिति, [अत्राप्युक्तम्
खरउ त्ति कहं जाणसि ? देहागारा कहिंति से हंदि छिक्कोवण शीघ्रकोप: उब्भंडो णीयासी दारुणसहावो ॥ देहेण वी विरूवो खुज्जो वडभो य बाहिरप्पाओ । फुडमेवं आगारा कहंति जह एस खरओ त्ति ॥ [बृहत्कल्प० ६१५७-५८] ] आचार्य आहकेइ सुरूव विरूवा खुजा मडहा य बाहिरप्पाया । न हु ते परिभवियव्वा वयणं व अणारियं वोत्तुं ॥ [बृहत्कल्प० ६१५९] इत्यादि ६।
इतिरेवंप्रकारान् एताननन्तरोदितान् षट् कल्पस्य साध्वाचारस्य प्रस्तारान् प्रायश्चित्तरचनाविशेषान् मासगुह्यदि-पाराञ्चिकावसानान् प्रस्तार्य अभ्युपगमत: आत्मनि प्रस्तुतान् विधाय प्रस्तारयिता वा अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन् अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुमशक्नुवन् प्रत्यङ्गिरं कुर्वन् सन् तस्यैव प्राणातिपातादिकत्तुरेव स्थान प्राप्तो गत: तत्स्थानप्राप्त: स्यात् प्राणातिपातादिकारीव दण्डनीय: स्यादिति भावः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभते तत्पदं प्रापणीय इति भावः, शेषं सुगममिति।
[सू० ५२९] छ कप्पस्स पलिमंथू पत्नत्ता, तंजहा-कोकुतिते संजमस्स पलिमंथ, मोहरिते सच्चवयणस्स पलिमंथ, चक्खुलोलुते इरितावहिताते पलिमंथू, तितिणिते एसणागोतरस्स पलिमंथू, इच्छालोभिते मुत्तिमग्गस्स पलिमंथू, भिजाणिदाणकरणे मोक्खमग्गस्स पलिमंथू । सव्वत्थ भगवता अणिताणता पसत्था ।
[सू० ५३०] छव्विधा कप्पट्टिती पन्नत्ता, तंजहा-सामातितकप्पट्टिती, छेदोवट्ठावणितकप्पट्टिती, निव्विसमाणकप्पट्ठिती, णिव्विट्ठकप्पद्विती, जिणकप्पट्ठिती, थेरकप्पट्टिती ।