________________
५२६
वेत्यादि तथैव, इह च सप्त प्रस्तटा: सप्तैव नरकेन्द्रका:, यथोक्तम्
आरे मारे नारे तत्थे तमए य होइ बोद्धव्वे । खाडखडे य खडखडे इंदयनिरया चउत्थीए ॥ [विमान० १०] इति ।
तदेवम् आरा मारा खडखडा नरकेन्द्रका:, अन्ये तु वार-रोर-रोरुकाख्यास्त्रयः प्रकीर्णका:, अथवा इन्द्रका एव नामान्तरैरुक्ता इति सम्भाव्यत इति ।।
[सू० ५१६] बंभलोगे णं कप्पे छ विमाणपत्थडा पन्नत्ता, तंजहा-अरते, विरते, णीरते, निम्मले, वितिमिरे, विसुद्धे ।
[टी०] अनन्तरमसाधुचर्याफलभोक्तृस्थानान्युक्तानीतश्च साधुचर्याफलभोक्तृस्थानविशेषानाह– बंभेत्यादि, बंभलोए त्ति पञ्चमदेवलोके, तत्र षडेव विमानप्रस्तटा: प्रज्ञप्ता:, आह च
तेरस १-२ बारस ३-४ छ ५ पंच चेव ६ चत्तारि ७-८-९-१०-११-१२ चउसु कप्पेसु। गेवेजेसु तिय तिय ३-३-३- एगो य अणुत्तरेसु १ भवे ॥ [विमान० १२९] त्ति,
सर्वेऽपि ६२, तद्यथा- अरजा इत्यादि सुगममेवेति । [सू० ५१७] चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पन्नत्ता, तंजहा-पुव्वा भद्दवया, कत्तिता, महा, पुव्वा फग्गुणी, मूलो, पुव्वा आसाढा १॥
चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ णक्खत्ता णत्तंभागा अवड्डखेत्ता पन्नरसमुहुत्ता पन्नत्ता, तंजहा-सतभिसता, भरणी, अद्दा, अस्सेसा, साती, जेट्ठा २ ।
चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ णक्खत्ता उभयंभागा दिवड्डखेत्ता पणयालीसमुहुत्ता पन्नत्ता, तंजहा-रोहिणी, पुणव्वसू, उत्तरा फग्गुणी, विसाहा, उत्तरा आसाढा, उत्तरा भद्दवया ३।
टी०] अनन्तरं विमानवक्तव्यतोक्तेति तत्प्रस्तावान्नक्षत्रविमानवक्तव्यतां सूत्रत्रयेणाह१. प्रथम-द्वितीययोर्देवलोकयोः १३, तृतीय-चतुर्थयोः १२, पञ्चमे ६, षष्ठे ५, सप्तमे ४, अष्टमे ४, नवम-दशमयोः
४, एकादश-द्वादशयोः ४, नवसु ग्रैवेयकेषु ९, अनुत्तरेषु १ इत्येवं १३+१२+६+५+४+४+४+४+९+१ = सर्वेऽपि ६२ ॥