SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ५२२ इत्वरं यावत्कथिकं च, तत्रेत्वरं चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्येति, यावत्कथिकं त्वाजन्मभावि त्रिधा– पादपोपगमनेङ्गितमरण-भक्तपरिज्ञाभेदात्, एतच्च प्राग्व्याख्यातमिति १, ओमोयरिय त्ति अवमम् ऊनमुदरं जठरम् अवमोदरं तस्य करणमवमोदरिकेति, सा च द्रव्यत उपकरण-भक्त-पानविषया प्रतीता, भावतस्तु क्रोधादित्याग इति २, तथा भिक्षार्थं चर्या चरणमटनं भिक्षाचर्या, सैव तपो निर्जराङ्गत्वादनशनवद्, अथवा सामान्योपादानेऽपि विशिष्टा विचित्राभिग्रहयुक्तत्वेन वृत्तिसङ्केपरूपा सा ग्राह्या, यत इहैव वक्ष्यति- छव्विहा गोयरचरिय [सू० ५१४] त्ति, न चेयं ततोऽत्यन्तभिन्नेति, भिक्षाचर्यायां चाभिग्रहा द्रव्यादिविषयतया चतुर्विधाः, तत्र द्रव्यतोऽलेपकार्याद्येव द्रव्यं ग्रहीष्ये, क्षेत्रत: परग्राम-गृहपञ्चकादिलब्धम्, कालत: पूर्वाह्लादौ, भावतो गानादिप्रवृत्ताल्लब्धमिति ३, रसा: क्षीरादयः, तत्परित्यागो रसपरित्याग: ४, कायक्लेशः शरीरक्लेशनम्, स च वीरासनादिरनेकधा ५, प्रतिसंलीनता गुप्तता, सा चेन्द्रियकषाय-योगविषया विविक्तशयनासनता वेति ६ । __ अन्भिंतरए त्ति लौकिकैरनभिलक्ष्यत्वात् तन्त्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरमिति, प्रायश्चित्तम् उक्तनिर्वचनमालोचनादि दशविधमिति १, विनीयते कर्म येन स विनय:, उक्तं च जम्हा विणयइ कम्मं अट्ठविहं चाउरंतमोक्खाए। तम्हा उ वयंति विऊ विणयं ति विलीणसंसारा ॥ [आव० नि० १२३१] इति । स च ज्ञानादिभेदात् सप्तधा वक्ष्यते २। तथा व्यावृतभावो वैयावृत्यं धर्मसाधनार्थमन्नादिदानमित्यर्थ: ३, उक्तं चवेयावच्चं वावडभावो इह धम्मसाहणणिमित्तं । अन्नाइयाण विहिणा संपायणमेस भावत्थो ॥ [ ] इति । तच्च दशधाआयरिय उवज्झाए थेरतवस्सीगिलाणसेहाणं । साहम्मियकुलगणसंघसंगयं तमिह कायव्वं ॥ [ ] ति । सुष्ठु आ मर्यादया अध्याय: अध्ययनं स्वाध्याय:, स च पञ्चधा- वाचना प्रच्छना परिवर्तना अनुप्रेक्षा धर्मकथा चेति ४, ध्यातिर्ध्यानम् एकाग्रचिन्तानिरोधः, तच्चतुर्की
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy