________________
षष्ठमध्ययनं षट्स्थानकम् ।
५११
देवकुरुउत्तरकुरासु मणुया छद्धणुसहस्साइं उहुंउच्चत्तेणं पन्नत्ता, छच्च अद्धपलिओवमाइं परमाउं पालयंति ४ । एवं धायइसंडदीवपुरत्थिमद्धे वि चत्तारि आलावगा जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे चत्तारि आलावगा । [सू० ४९४] छव्विहे संघयणे पन्नत्ते, तंजहा - वयिरोसभणारायसंघयणे उसभणारायसंघयणे नारायसंघयणे अद्धणारायसंघयणे खीलियासंघयणे सेवट्टसंघयणे ।
[सू० ४९५] छव्विहे संठाणे पन्नत्ते, तंजहा - समचउरंसे णग्गोहपरिमंडले साती खुज्जे वामणे हुंडे ।
[सू० ४९६] छट्ठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसेसाए अणाणुगामितत्ताते भवंति, तंजहा- परिताए, परियाले, सुते, तवे, लाभे, पूयासक्कारे ।
छट्ठाणा अत्तवतो हिताते जाव आणुगामितत्ताते भवंति, तंजहा - परियाए परियाले जाव पूतासक्कारे ।
[सू० ४९७] छव्विहा जातिआरिया मणुस्सा पन्नत्ता, तंजहाअंबट्ठा य कलंदा वेदेहा वेंदिगा दिया ।
हारिता चुंचुणा चेव छप्पेता इब्भजातिओ ॥४२॥
छव्विधा कुलारिता मणुस्सा पन्नत्ता, तंजहा - उग्गा, भोगा, राइन्ना, इक्खागा, णाता, कोरव्वा ।
[टी०] प्रायश्चित्तस्य च मनुष्या एव वोढार इति मनुष्याधिकारवत् छव्विहा मणुस्सा इत्यादिसूत्रादारभ्य आ लोकस्थितिसूत्रात् प्रकरणमाह, गतार्थं चैतत् प्रकरणम्, नवरम् अहवा छव्विहेत्यत्र सम्मूर्च्छ नजमनुष्यास्त्रिविधाः कर्म्मभूमिजादिभेदेन, तथा गर्भव्युत्क्रान्तिकास्त्रिधा तथैवेति षोढा । चारण ति जङ्घाचारणा विद्याचारणाश्च, विद्याधरा वैताढ्यादिवासिनः ।
छद्धणुसहस्साइं ति त्रीन् क्रोशानित्यर्थः छच्च अद्धपलिओवमानं ति पल्योपमानीत्यर्थः ।
"