SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ५१० तत्सहचरमिति वा नोइन्द्रियं मनस्तस्यार्थो विषयो जीवादि: नोइन्द्रियार्थ इति । श्रोत्रेन्द्रियद्वारेण मनोज्ञशब्दश्रवणतो यत् सातं सुखं तच्छोडेन्द्रियसातमेवं शेषाण्यपि, तथा यदिष्टचिन्तनतस्तन्नोइन्द्रियसातमिति । __ आलोचनाहँ यद् गुरुनिवेदनया शुद्ध्यति, प्रतिक्रमणार्हं यद् मिथ्यादुष्कृतेन, तदुभयाहँ यदालोचना-मिथ्यादुष्कृताभ्याम्, विवेकाहँ यत् परिष्ठापिते आधाकर्मादौ शुद्ध्यति, व्युत्सर्गार्ह यत् कायचेष्टानिरोधत:, तपोऽहं यन्निर्विकृतिकादिना तपसेति। [सू० ४९०] छव्विहा मणुस्सा पन्नत्ता, तंजहा-जंबूदीवगा, धायइसंडदीवपुरथिमद्धगा, धायइसंडदीवपच्चत्थिमद्धगा, पुक्खरवरदीवट्ठ- पुरत्थिमद्धगा, पुक्खरवरदीवडपच्चत्थिमद्धगा, अंतरदीवगा । अहवा छव्विहा मणुस्सा पन्नत्ता, तंजहा-समुच्छिममणुस्सा ३-कम्मभूमगा १, अकम्मभूमगा २, अंतरदीवगा ३ । गन्भवक्वंतियमणुस्सा ३-कम्मभूमगा १, अकम्मभूमगा २, अंतरदीवगा ३ । [सू० ४९१] छव्विहा इड्डीमंता मणुस्सा पन्नत्ता, तंजहा-अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विज्जाधरा । छव्विहा अणिड्डीमंता मणुस्सा पन्नत्ता, तंजहा-हेमवतगा हेरन्नवतगा हरिवस्सगा रम्मगवस्सगा कुरुवासिणो अंतरदीवगा । [सू० ४९२] छव्विधा ओसप्पिणी पन्नत्ता, तंजहा-सुसमसुसमा जाव दुस्समदुस्समा । छव्विहा उसप्पिणी पन्नत्ता, तंजहा-दुस्समदुस्समा जाव सुसमसुसमा । [सू० ४९३] जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमसुसमाते समाते मणुया छ धणुसहस्साइं उडमुच्चत्तेणं होत्था, छच्च अद्धपलिओवमाइं परमाउं पालयित्था १, जंबूदीवे दीवे भरहेरवतेसु वासेसु इमीसे ओसप्पिणीए सुसमसुसमाए समाए एवं चेव २, जंबूदीवे दीवे] भरहेरवते[सु वासेसु] आगमेस्साए उस्सप्पिणीए सुसमसुसमाए समाए एवं चेव जाव छच्च अद्धपलिओवमाइं परमाउं पालयिस्संति ३, जंबुद्दीवे दीवे
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy