________________
षष्ठमध्ययनं षट्स्थानकम् ।
बृहस्पतिः, अंगारको मङ्गलः, सनिच्छरे त्ति शनैश्चर इति ।
[सू० ४८२] छव्विहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढविकाइया जाव तसकाइया ।
पुढविकाइया छगइया छआगतिया पन्नत्ता, तंजहा - पुढविकायिए पुढविकाइएस उववज्जमाणे पुढविकाइएहिंतो वा आउ० जाव तसकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा जाव तसकाइयत्ताए वा गच्छेज्जा । आउकाइया छगतिया छआगतिया एवं चेव जाव तसकायिया ।
५०७
[टी०] संसारसमापन्नकजीवसूत्रे पृथ्वीकायिकादयो जीवतयोक्ताः, पूर्वसूत्रे तु निकायत्वेनेति विशेषान्न पुनरुक्ततेति ।
[सू० ४८३] छव्विहा सव्वजीवा पन्नत्ता, तंजहा - आभिणिबोधियणाणी जाव केवलणाणी, अन्नाणी ।
अहवा छव्विधा सव्वजीवा पन्नत्ता, तंजहा - एगिंदिया जाव पंचिंदिया, अणिदिया ।
अहवा छव्विहा सव्वजीवा पन्नत्ता, तंजहा - ओरालियसरीरी, वेउव्वियसरीरी, आहारगसरीरी, तेअगसरीरी, कम्मगसरीरी, असरीरी ।
[टी०] ज्ञानिसूत्रे अज्ञानिनस्त्रिविधा मिथ्यात्वोपहतज्ञानाः । इन्द्रियसूत्रेऽनिन्द्रियाः अपर्याप्ताः केवलिनः सिद्धाश्चेति । शरीरिसूत्रे यद्यप्यन्तरगतौ कार्मणशरीरिसम्भवस्तद्व्यतिरिक्तस्य तैजसशरीरिणोऽसम्भवस्तथाप्येकतराविवक्षया भेदो व्याख्यातव्यः, तथा अशरीरी सिद्ध इति ।
[सू० ४८४] छव्विहा तणवणस्सतिकाइया पन्नत्ता, तंजहा - अग्गबीया, मूलबीया, पोरबीया, खंधबीया, बीयरुहा, संमुच्छिमा ।
[टी०] तृणवनस्पतिकायिका बादरा इत्यर्थः, मूलबीजा उत्पलकन्दादयः इत्यादि व्याख्यातमेव, नवरं सम्मूर्च्छिमा : दग्धभूमौ बीजासत्त्वेऽपि तृणादय उत्पद्यन्ते ।
[सू० ४८५] छ ट्ठाणारं सव्वजीवाणं णो सुलभाई भवंति, तंजहा