________________
५०६
[टी०] छद्मस्थस्य धर्मास्तिकायादिषु ज्ञानशक्तिर्नास्तीत्युक्तमधुना सर्वजीवानां येषु यथा शक्तिर्नास्ति तानि तथाऽऽह- छहीत्यादि, षट्सु स्थानेषु सर्वजीवानां संसारिमुक्तरूपाणां नास्ति, ऋद्धिः विभूति:, इतीति एवंप्रकारा यया जीवादिरजीवादिः क्रियते, वा विकल्पे, एवं द्युति: प्रभा माहात्म्यमित्यर्थः, यावत्करणात् ‘जसे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे इव' त्ति, इदं च व्याख्यातमनेकश इति न व्याख्यायते । तद्यथा-जीवं वेत्यादि, जीवस्याजीवस्य करणतायाम्, जीवमजीवं कर्तुमित्यर्थः १, अजीवस्य वा जीवस्य करणतायाम् २, एगसमयेण व त्ति युगपद्वा द्वे भाषे सत्यासत्यादिके भाषितुमिति ३, स्वयंकृतं वा कर्म वेदयामि वा मा वा वेदयामीत्यत्रेच्छावशे वेदनेऽवेदने वा नास्ति बलमिति प्रक्रम:, अयमभिप्रायःन हीच्छावशत: प्राणिनां कर्मणः क्षपणा-ऽक्षपणे स्तो बाहुबलिन इव, अपि त्वनाभोगनिवर्त्तिते ते भवत: अन्यत्र केवलिसमुद्घातादिति ४, परमाणुपुद्गलं वा छेत्तुं वा खड्गादिना द्विधाकृत्य, भेत्तुं वा सूच्यादिना विद्ध्वा, छेदादौ परमाणुत्वहाने:, अग्निकायेन वा समवदग्धुमिति, सूक्ष्मत्वेनादाह्यत्वात्तस्येति ५, बहिस्ताद्वा लोकान्ताद्गमनतायाम् ६, अलोकस्यापि लोकताऽऽपत्तेरिति ।
[सू० ४८०] छज्जीवनिकाया पन्नत्ता, तंजहा-पुढविकाइया जाव तसकाइया ।
[टी०] जीवमजीवं कर्तुमित्युक्तमतो जीवपदार्थस्यैव बहुधा प्ररूपणाय छज्जीवनिकायेत्यादि सूत्रप्रपञ्चमाह, सुगमश्चायम्, नवरं जीवानां निकाया राशयो जीवनिकाया:, इह च जीवनिकायानभिधाय यत् पृथिवीकायिकादिशब्दैनिकायवन्त उक्ता: तत्तेषामभेदोपदर्शनार्थम्, न ह्येकान्तेन समुदायात् समुदायिनो व्यतिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति ।
[सू० ४८१] छ तारग्गहा पन्नत्ता, तंजहा-सुक्के, बुहे, बहस्सति, अंगारए सणिच्छरे, केतू ।
[टी०] तारकाकारा ग्रहास्तारकग्रहाः, लोके हि नव ग्रहा: प्रसिद्धाः, तत्र च चन्द्राऽऽदित्य-राहूणामतारकाकारत्वादन्ये षट् तथोक्ता इति, सुंके त्ति शुक्रः, बहस्सइ त्ति