________________
सव्वदेव त्ति असुरवत् द्वादशापि दण्डकदेवपदानि वाच्यानि, तेषामप्येकेन्द्रियेषुत्पत्तेरिति । णोपुढविकाइएहितो त्ति अनेन पृथिवीकायिकनिषेधद्वारेणाप्कायिकादयः सर्वे गृहीता द्विस्थानकानुरोधादिति, तेभ्यो वा नारकवर्जेभ्यः समुत्पद्येत । णोपुढविकाइयत्ताए त्ति देव-नारकवर्जाप्कायादितया गच्छेदिति, एवं जाव मणुस्स त्ति, यथा पृथिवीकायिका दुगइया इत्यादिभिरभिलापैरुक्ता एवमेभिरेवाप्कायादयो मनुष्यावसानाः पृथिवीकायिकशब्दस्थानेऽप्कायादिव्यपदेशं कुर्वद्भिरभिधातव्या इति । व्यन्तरादयस्तु पूर्वमतिदिष्टा एवेति ।
[सू० ६९] दुविहा णेरइया पन्नत्ता, तंजहा-भवसिद्धिया चेव अभवसिद्धिया चेव, जाव वेमाणिया १। ___ दुविहा नेरइया पन्नत्ता, तंजहा-अणंतरोववण्णगा चेव परंपरोववण्णगा चेव, जाव वेमाणिया २॥
दविहा णेरड्या पन्नत्ता, तंजहा-गतिसमावन्नगा चेव अगतिसमावन्नगा चेव, जाव वेमाणिया ३॥
दुविधा नेरइया पन्नत्ता, तंजहा-पढमसमओववन्नगा चेव अपढमसमओववन्नगा चेव, जाव वेमाणिया ४
दुविधा नेरइया पन्नत्ता, तंजहा-आहारगा चेव अणाहारगा चेव, एवं जाव वेमाणिया ५।
दुविहा णेरड्या पन्नत्ता, तंजहा-उस्सासगा चेव णोउस्सासगा चेव, जाव वेमाणिया ६।
दुविहा नेरइया पन्नत्ता, तंजहा-सइंदिया चेव अणिंदिया चेव, जाव वेमाणिया ।
दुविहा नेरइया पन्नत्ता, तंजहा-पजत्तगा चेव अपजत्तगा चेव, जाव वेमाणिया ८॥
दुविहा नेरइया पन्नत्ता, तंजहा-सन्नि चेव असन्नि चेव, एवं पंचेंदिया सव्वे विगलिंदियवजा, जाव वाणमंतरा ९।