________________
पर्याप्तीः पूरयन्तीति, अपर्याप्तनामकर्मोदयादपर्याप्तका ये पर्याप्तीर्न पूरयन्तीति । इह च पर्याप्तिर्नाम शक्तिः सामर्थ्यविशेष इति यावत्, सा च पुद्गलद्रव्योपचयादुत्पद्यते, षड्भेदा चेयम्, तद्यथा
आहार १ सरीरिंदियपज्जत्ती २-३ आणुपाणु ४ भास ५ मणे ६।। चत्तारि पंच छप्पि य एगिदियविगलसन्नीणं ॥ [जीवसमास० २५] ति । तत्र एकेन्द्रियाणां चतस्रः, विकलेन्द्रियाणां पञ्च, संज्ञिनां षट् इति।
दुविहा पुढवीत्यादिषट्सूत्री, परिणताः स्वकाय-परकायशस्त्रादिना परिणामान्तरमापादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षत्रादिना मिश्रेण द्रव्येण कालतः पौरुष्यादिना कालेन भावतो वर्ण-गन्ध-रस-स्पर्शान्यथात्वेन परिणताः, क्षेत्रतस्तु
जोयणसयं तु गंताऽणाहारेणं तु भंडसंकंती । वायागणिधूमेण य विद्धत्थं होइ लोणाई ॥ हरियाल मणोसिल पिप्पली य खज्जूर मुद्दिया अभया । आइन्नमणाइन्ना ते वि हु एमेव णायव्वा ॥ आरुहणे ओरुहणे णिसियण गोणाइणं च गातुम्हा । भूमाहारच्छेदे उवक्कमेणेव परिणामो ॥ [ निशीथभा० ४८३३-३४३५]
अणाहारेणं ति स्वदेशजाहाराभावेनेति, भंडसंकंति त्ति भाजनाद् भाजनान्तरसङ्क्रान्त्या, खजूरादयोऽनाचरिताः अभयादयस्तु आचरिता इति । परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलमचेतना इति, कथमन्यथाऽचेतनपृथिवीकायपिण्डप्रयोजनाभिधानमिदं स्यात्, यथा
घट्टग-डगलग-लेवो एमादि पयोयणं बहुहा ॥ [ओघनि० ३४२, पिण्डनि० १५] इति ।
एवमित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि । द्रवन्ति गच्छन्ति विचित्रपर्यायानिति द्रव्याणि जीव-पुद्गलरूपाणि, तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि, विवक्षितपरिणामवन्त्येव अपरिणतानीति द्रव्यसूत्रं षष्ठम् १६ ।
दुविहेत्यादि षट्सूत्री, गतिर्गमनं तां समापन्नाः प्राप्तास्तद्वन्तो गतिसमापन्नाः, ये हि पृथिवीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं