________________
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः ।
४७ सपर्यवसितमितरस्यापर्यवसितमिति, अत एवाह- एवं अणभीत्यादि ।
[सू० ६०] दुविहे नाणे पन्नत्ते, तंजहा-पच्चक्खे चेव परोक्खे चेव १॥ पच्चक्खे नाणे दुविहे पन्नत्ते, तंजहा-केवलनाणे चेव णोकेवलनाणे चेव २॥ केवलणाणे दुविहे पन्नत्ते, तंजहा-भवत्थकेवलनाणे चेव सिद्धकेवलणाणे चेव ३। भवत्थकेवलणाणे दुविहे पन्नत्ते, तंजहा-सजोगिभवत्थकेवलणाणे चेव, अजोगिभवत्थकेवलणाणे चेव ४। सजोगिभवत्थकेवलणाणे दुविहे पन्नत्ते, तंजहा-पढमसमयसजोगिभवत्थकेवलणाणे चेव अपढमसमयसजोगिभवत्थकेवलणाणे चेव ५। अहवा चरिमसमयसजोगिभवत्थकेवलणाणे चेव अचरिमसमयसजोगिभवत्थकेवलणाणे चेव ६। एवं अजोगिभवत्थकेवलनाणे वि ७-८। सिद्धकेवलणाणे दुविहे पन्नत्ते, तंजहा-अणंतरसिद्धकेवलणाणे चेव परंपरसिद्धकेवलनाणे चेव ९। अणंतरसिद्धकेवलनाणे दुविहे पन्नत्ते, तंजहाएक्काणंतरसिद्धकेवलणाणे चेव अणेक्काणंतरसिद्धकेवलणाणे चेव १०॥ परंपरसिद्धकेवलणाणे दुविहे पन्नत्ते तंजहा-एक्कपरंपरसिद्धकेवलणाणे चेव अणेक्कपरंपरसिद्धकेवलणाणे चेव ११॥ णोकेवलणाणे दुविहे पन्नत्ते, तंजहाओहिणाणे चेव मणपजवणाणे चेव १२। ओहिणाणे दुविहे पन्नत्ते, तंजहाभवपच्चइए चेव खतोवसमिते चेव १३। दोण्हं भवपच्चइए पन्नत्ते, तंजहादेवाणं चेव नेरइयाणं चेव १४। दोण्हं खओवसमिते पन्नत्ते, तंजहा-मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव १५। मणपजवणाणे दुविहे पन्नत्ते, तंजहा-उज्जुमति चेव विउलमति चेव १६। परोक्खे णाणे दुविहे पन्नत्ते, तंजहा-आभिणिबोहियणाणे चेव सुयनाणे चेव १७। आभिणिबोहियणाणे दुविहे पन्नत्ते, तंजहा-सुतनिस्सिते चेव असुतनिस्सिते चेव १८। सुतनिस्सिते दुविहे पन्नत्ते, तंजहा-अत्थोग्गहे चेव वंजणोग्गहे चेव १९। असुयनिस्सिते वि एमेव २०। सुयनाणे दुविहे पन्नत्ते, तंजहा-अंगपविढे चेव अंगबाहिरे चेव २१। अंगबाहिरे दुविहे पन्नत्ते, तंजहा-आवस्सए चेव आवस्सयवतिरित्ते चेव २२॥ आवस्सयवतिरित्ते दुविहे पन्नत्ते, तंजहा-कालिते चेव उक्कालिते